________________
उत्त० अव०
॥४९॥
बृहविषयानुक्रमः
९९
सूत्रगाथे | विषयः
पत्रम् ३८२-३८९ असुरकृतं ताडनम् , भद्राकृतोपालम्भः शरणगति
शिक्षा च । छात्रावस्था, सभार्याध्यापककता क्षामणा
प्रसादनं च । ९३ ३९. यक्षकृतमेतदिति मुनिः। ९३ ३९१-३९४ शरणगतिः, अर्चनं, भक्तदानानुज्ञा, विज्ञप्तिदनि
दिव्यपञ्चकं च । ९४ ३९५ विस्मितद्विपकुवा तपप्रशंसा। ९४ ३९६-३९७ ज्योतिरारम्भमाशुद्धी न कुशल, कुशादयः
पापक्रियाः । ९५ ३९८-४०० प्रत्तियागकर्मक्षयप्रभा, वधादिविरतसंवृत्तादिय
जयानी । ९६ ४०१-४०२ ज्योतिस्तस्थानस्सुवाविप्र तपादीनां ज्योति
रादिता । ९६ ४०३-४०५ हुदतीथादिप्रश्ने धर्मादीनां हृदत्त्वादि । १७
सूचगाथे | विषयः
पत्रमा ॥ इति हरिकेशीयाध्ययनम् १२ ॥
॥ अथ चित्रसंभूतीयाध्ययनम् ।। ४०६ कृतनिदानब्रह्मदत्तजन्म, चित्रसंभूतोदाहरणम्
(५०)। ४०७ चित्रः पुरिमताले श्रेष्ठी प्रवजितब्ध | S. ४०८ काम्पित्ये समागमः, मिथो वार्ता च, पुरोजातीनां
प्रकाशः ऋद्धिदानादरश्च । ९९ ४०-१२ अन्योऽन्यानुरागानुरक्तौ आषां भ्रातरोदासा इत्यादि
ब्रह्मवाक्यम् । ९९ ४१३ खभिदानादियोगः (मुनि)। १००
४१४ सत्पशौचफलम् (ब्रमो। १०० ४१५-४१७ स्वबाह्यान्तःसमृद्धिवर्णनम् । १.१ ४१८-४१९ प्रासादवित्तभृत्यायनिमन्त्रणम् । १०१ ४२०-४२२ गीतनृत्याभरणकामानामशुभता विरतो सुख च
चित्रराजाय शास्तिः । १०२
॥४९॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org