SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ उत्त० अव० ॥४९॥ बृहविषयानुक्रमः ९९ सूत्रगाथे | विषयः पत्रम् ३८२-३८९ असुरकृतं ताडनम् , भद्राकृतोपालम्भः शरणगति शिक्षा च । छात्रावस्था, सभार्याध्यापककता क्षामणा प्रसादनं च । ९३ ३९. यक्षकृतमेतदिति मुनिः। ९३ ३९१-३९४ शरणगतिः, अर्चनं, भक्तदानानुज्ञा, विज्ञप्तिदनि दिव्यपञ्चकं च । ९४ ३९५ विस्मितद्विपकुवा तपप्रशंसा। ९४ ३९६-३९७ ज्योतिरारम्भमाशुद्धी न कुशल, कुशादयः पापक्रियाः । ९५ ३९८-४०० प्रत्तियागकर्मक्षयप्रभा, वधादिविरतसंवृत्तादिय जयानी । ९६ ४०१-४०२ ज्योतिस्तस्थानस्सुवाविप्र तपादीनां ज्योति रादिता । ९६ ४०३-४०५ हुदतीथादिप्रश्ने धर्मादीनां हृदत्त्वादि । १७ सूचगाथे | विषयः पत्रमा ॥ इति हरिकेशीयाध्ययनम् १२ ॥ ॥ अथ चित्रसंभूतीयाध्ययनम् ।। ४०६ कृतनिदानब्रह्मदत्तजन्म, चित्रसंभूतोदाहरणम् (५०)। ४०७ चित्रः पुरिमताले श्रेष्ठी प्रवजितब्ध | S. ४०८ काम्पित्ये समागमः, मिथो वार्ता च, पुरोजातीनां प्रकाशः ऋद्धिदानादरश्च । ९९ ४०-१२ अन्योऽन्यानुरागानुरक्तौ आषां भ्रातरोदासा इत्यादि ब्रह्मवाक्यम् । ९९ ४१३ खभिदानादियोगः (मुनि)। १०० ४१४ सत्पशौचफलम् (ब्रमो। १०० ४१५-४१७ स्वबाह्यान्तःसमृद्धिवर्णनम् । १.१ ४१८-४१९ प्रासादवित्तभृत्यायनिमन्त्रणम् । १०१ ४२०-४२२ गीतनृत्याभरणकामानामशुभता विरतो सुख च चित्रराजाय शास्तिः । १०२ ॥४९॥ Jain Education international For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy