________________
ar
उत्त० अव०
बृहविषया
नुक्रमः
॥५०॥
सूत्रगाथे | विषयः
पत्रम् ४२३-४२५ पूर्वभवान् दृष्ट्वा मोक्षहेतुदीक्षोपदेशः । १०३
४२६ अशाश्वते जीविते पुण्यभ्रष्टः शोचति । १०३ ४२७-४२८ सिंहान्मृगवन्मरणे कर्मणि चाशरणम् । १०३ ४२९-४३० द्विपदक्षेत्रगृहधनादेभिन्नता । १०३
४३१ जरा वर्णहारिणी, मा कर्म कार्षीः (मुनिः)। १०४
४३२ भोगाः सङ्गकराः । ४३३-४३५ अप्रतिक्रान्तनिदाना कामभोगमूर्छा, परमझनाग
बत्यागेऽसमर्थः । १०५ ४३६-४३७ क्षीणफलढुमपक्षिन्यायेन भोगा अनित्याः, त्यागे
ऽशक्तोऽपि धर्मस्थितो भावी देवस्त्वम् । १०५ ४३८ आरम्भपरिग्रहं मोक्तुमशक्तस्त्वं गच्छाम्यहम् (मुनिः) ।
सूत्रगाथे | विषयः
पत्रम् ॥ इति चित्रसंभूतीयाध्ययनम् १३ ॥
॥ अथ इषुकारीयाध्ययनम् ॥ ४४१-४४३ देवभवाद् इषुकारादीनामवतारः । १०७
दृष्टान्तः (५१) । १०८ ४४४-४४५ जातिस्मृत्या पुत्रयोथैराग्यम् । १०८ ४४६-४४७ मोक्षाभिकाहिक्षणोः तयोः पितुरापृच्छा। १०८ ४४८-४४९ सुतोत्पत्तौ वेदाध्ययनादि कृत्वा भवतमारण्यको
(पिता) । १०९ ४५०-४५५ वेदादीनामत्रातृता कामा अनर्थमूलाः, अनपेक्षितो
मृत्युः (कुमारी)। ११० ४५६ धनस्त्रीकामास्तपःफलम् (पिता)। १११ ४५७ आत्महिते धनादेर्निरर्थकता (कु०)। १११
४५८ शरीरमात्रो जीवः (पि०) । १११ ४५९-४६१ नित्यजीवत्वबन्धयोः साधनम् , पूर्ववत्पापकरण
१०५
१०६
॥५०॥
४३९ ब्रहादत्तस्याप्रतिष्ठाननरके गतिः । ४४० चित्रस्य मुक्तिः । १०६
Jan Eden
For Private & Personal use only