SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ar उत्त० अव० बृहविषया नुक्रमः ॥५०॥ सूत्रगाथे | विषयः पत्रम् ४२३-४२५ पूर्वभवान् दृष्ट्वा मोक्षहेतुदीक्षोपदेशः । १०३ ४२६ अशाश्वते जीविते पुण्यभ्रष्टः शोचति । १०३ ४२७-४२८ सिंहान्मृगवन्मरणे कर्मणि चाशरणम् । १०३ ४२९-४३० द्विपदक्षेत्रगृहधनादेभिन्नता । १०३ ४३१ जरा वर्णहारिणी, मा कर्म कार्षीः (मुनिः)। १०४ ४३२ भोगाः सङ्गकराः । ४३३-४३५ अप्रतिक्रान्तनिदाना कामभोगमूर्छा, परमझनाग बत्यागेऽसमर्थः । १०५ ४३६-४३७ क्षीणफलढुमपक्षिन्यायेन भोगा अनित्याः, त्यागे ऽशक्तोऽपि धर्मस्थितो भावी देवस्त्वम् । १०५ ४३८ आरम्भपरिग्रहं मोक्तुमशक्तस्त्वं गच्छाम्यहम् (मुनिः) । सूत्रगाथे | विषयः पत्रम् ॥ इति चित्रसंभूतीयाध्ययनम् १३ ॥ ॥ अथ इषुकारीयाध्ययनम् ॥ ४४१-४४३ देवभवाद् इषुकारादीनामवतारः । १०७ दृष्टान्तः (५१) । १०८ ४४४-४४५ जातिस्मृत्या पुत्रयोथैराग्यम् । १०८ ४४६-४४७ मोक्षाभिकाहिक्षणोः तयोः पितुरापृच्छा। १०८ ४४८-४४९ सुतोत्पत्तौ वेदाध्ययनादि कृत्वा भवतमारण्यको (पिता) । १०९ ४५०-४५५ वेदादीनामत्रातृता कामा अनर्थमूलाः, अनपेक्षितो मृत्युः (कुमारी)। ११० ४५६ धनस्त्रीकामास्तपःफलम् (पिता)। १११ ४५७ आत्महिते धनादेर्निरर्थकता (कु०)। १११ ४५८ शरीरमात्रो जीवः (पि०) । १११ ४५९-४६१ नित्यजीवत्वबन्धयोः साधनम् , पूर्ववत्पापकरण १०५ १०६ ॥५०॥ ४३९ ब्रहादत्तस्याप्रतिष्ठाननरके गतिः । ४४० चित्रस्य मुक्तिः । १०६ Jan Eden For Private & Personal use only
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy