SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ उत्त० अव• ॥५१॥ Jain Education International सूत्रगाथे विषय: सदुःखे गृहेऽरतिश्च (कु० ) । ११२ ४६२ व्याधवागुराप्रहरणप्रश्नाः (पि० ) । ११२ ४६३-४६५ मृत्युजरारात्रयः ताः धर्म्यधर्मिणोः सफलाः अफलाश्च (कु० ) । ११३ ४६६ पश्चाद् यास्यामः ( पि ० ) | ११३ ४६७-४६८ मृत्युसख्यपलायनाभावाद् धर्मे त्वरा (कु० ) । ११३ ४६९-४७० पुत्रत्यक्तस्याशोभनता (पुरोहितः) । ११४ ४७१ भुक्तभोगी गमिष्यावः (पु०पत्नी) । ११४ ४७२ समलाभालाभसुखदुःखो मौनी भविष्यामि (पु० ) । पत्रम् ११४ ४७३ मिक्षाचर्या दुःखं, भुङ्क्ष्व भोगान् (पु०पत्नी) । ११५ ४७४-४७५ पुत्री विरक्तो, धीराणां श्रमण्यम् (पु० ) । ११५ ४७६ पतिपुत्रानुसरणाऽनुमति: ( पु० पत्नी ) । ११६ सूत्रगाथे विषय: पत्रम् ४७७-४८० तद्धनग्राहिणे राजे राशीशिक्षा, मा वान्ताशी भव, न ते तुष्टिश्वलाः कामा धर्मस्त्राणम् । ११६ ४८१-४८८ राज्ञ्या वैराग्यम् । ११८ ४८९-४९३ राजराइयोर्दीक्षा, मोक्षश्च सर्वेषाम् । ११९ ॥ इतीषुकारीयाध्ययनम् १४ ॥ ॥ अथ सभिक्षुकाध्ययनम् ॥ ४९४-५०९ मौनचरणादि - रागोपरमणादि आक्रोशवधसहनादि - प्रान्तशयनासनादि-सत्कारानीहा दि-मोहनिरासादि-स्वर भीमादिवर्जन- मन्त्रमूलादिवर्जनक्षत्रियश्लोकादिवर्जन-संस्तवत्याग अदत्तत्यागशुद्धग्रास-धूमपरिहार- निर्भय-दृढसम्यक्त्वाशिल्पजीवनादिगुणोपेतो भिक्षुः । ॥ इति सभिक्षुकाध्ययनम् १५ ॥ ॥ अथ ब्रह्मचर्य समाध्ययनम् ॥ For Private & Personal Use Only १२४ बृहद्विषया नुक्रमः ॥५१॥ www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy