________________
उत्त० अव•
॥५१॥
Jain Education International
सूत्रगाथे
विषय:
सदुःखे गृहेऽरतिश्च (कु० ) । ११२
४६२ व्याधवागुराप्रहरणप्रश्नाः (पि० ) । ११२ ४६३-४६५ मृत्युजरारात्रयः ताः धर्म्यधर्मिणोः सफलाः अफलाश्च (कु० ) । ११३
४६६ पश्चाद् यास्यामः ( पि ० ) | ११३ ४६७-४६८ मृत्युसख्यपलायनाभावाद् धर्मे त्वरा (कु० ) । ११३ ४६९-४७० पुत्रत्यक्तस्याशोभनता (पुरोहितः) । ११४
४७१ भुक्तभोगी गमिष्यावः (पु०पत्नी) । ११४ ४७२ समलाभालाभसुखदुःखो मौनी भविष्यामि (पु० ) ।
पत्रम्
११४
४७३ मिक्षाचर्या दुःखं, भुङ्क्ष्व भोगान् (पु०पत्नी) ।
११५
४७४-४७५ पुत्री विरक्तो, धीराणां श्रमण्यम् (पु० ) । ११५ ४७६ पतिपुत्रानुसरणाऽनुमति: ( पु० पत्नी ) । ११६
सूत्रगाथे
विषय:
पत्रम्
४७७-४८० तद्धनग्राहिणे राजे राशीशिक्षा, मा वान्ताशी भव, न ते तुष्टिश्वलाः कामा धर्मस्त्राणम् । ११६ ४८१-४८८ राज्ञ्या वैराग्यम् । ११८ ४८९-४९३ राजराइयोर्दीक्षा, मोक्षश्च सर्वेषाम् । ११९ ॥ इतीषुकारीयाध्ययनम् १४ ॥ ॥ अथ सभिक्षुकाध्ययनम् ॥
४९४-५०९ मौनचरणादि - रागोपरमणादि आक्रोशवधसहनादि - प्रान्तशयनासनादि-सत्कारानीहा दि-मोहनिरासादि-स्वर भीमादिवर्जन- मन्त्रमूलादिवर्जनक्षत्रियश्लोकादिवर्जन-संस्तवत्याग अदत्तत्यागशुद्धग्रास-धूमपरिहार- निर्भय-दृढसम्यक्त्वाशिल्पजीवनादिगुणोपेतो भिक्षुः । ॥ इति सभिक्षुकाध्ययनम् १५ ॥ ॥ अथ ब्रह्मचर्य समाध्ययनम् ॥
For Private & Personal Use Only
१२४
बृहद्विषया
नुक्रमः
॥५१॥
www.jainelibrary.org