SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उत्त० अव० ॥५२॥ Jain Education Intern सूत्रगाये विषय : सू० २ समाधिस्थानोद्देशः । पत्रम् ३ पृच्छा, स्त्रीपशुपण्डकासंसक्तशयनादिसेमनं, विपर्यये दोषाः । ४. पूर्ववत्स्त्री कथावर्जनम् । ५ पूर्ववस्त्रीनिषद्यावर्जनम् । ६. पूर्ववदिन्द्रिया लोकवर्जनम् । ७- कुडन्याद्यन्तरकूजितादिश्रवण वर्जनम् ८. पूर्वरक्रीडितस्मरणवर्जनम् । ९ प्रणीताहारवर्जनम् । १०. अतिभोजनवर्जनम् । ११ विभूषात्यागः । १२ शब्दाद्यननुपातिता । गा० ५१० ५१९ दशस्थानश्लोकाः । ५२०-५२५ स्त्रीसक्कशयनादिनां तालपुटोपमत्वम् । १२५ १२५. १२६ १२६ १२६ १२७ १२७ १२७ १२७ १२७ १२८ १२९ १२९ fure: पत्रम् ५२३-५२४ त्यक्तकामादिः धर्मारामादिरतः स्यात् । १३० ५२५-५२६ ब्रह्मचर्यमहिमा । १३० ॥ इति ब्रह्मचर्यसनाध्ययनम् १६ ॥ ॥ अथ पापभ्रमणाध्ययनम् ।। ५२७-५२९ प्रब्रज्य शय्यादिरतः सुखशीलः पापक्रमणः । १३:१ ५३० - ५४५० आचार्यनिन्दका तर्पकप्राणादिमर्दकाप्रमार्जितसंस्ताराद्यारोहक दुतचारिप्रतिलेखनाप्रमत्तगुरुपरिभावबहुमायिविवादोदकास्थिरासन सरजस्कशयनविकृतिभोजनावसूर्यभोजनाचार्यत्यागपरगेहम्यापार कुटुम्बपिण्डाः पापभ्रमणाः । १३४६ १३५ ५४६ - ५४७ पापभ्रमणता तद्वर्जने च फलम् ॥ इतिपापश्रमणाध्ययनम् १७ ॥ ॥ अथ संजयतीमाध्ययनम् ॥ For Private & Personal Use Only गाथे बृहद्विषयानुक्रमः ॥५२॥ : www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy