________________
उत्त० अव०
॥५२॥
Jain Education Intern
सूत्रगाये
विषय :
सू० २ समाधिस्थानोद्देशः ।
पत्रम्
३ पृच्छा, स्त्रीपशुपण्डकासंसक्तशयनादिसेमनं, विपर्यये दोषाः ।
४. पूर्ववत्स्त्री कथावर्जनम् ।
५ पूर्ववस्त्रीनिषद्यावर्जनम् ।
६. पूर्ववदिन्द्रिया लोकवर्जनम् ।
७- कुडन्याद्यन्तरकूजितादिश्रवण वर्जनम्
८. पूर्वरक्रीडितस्मरणवर्जनम् ।
९ प्रणीताहारवर्जनम् ।
१०. अतिभोजनवर्जनम् ।
११ विभूषात्यागः ।
१२ शब्दाद्यननुपातिता ।
गा० ५१० ५१९ दशस्थानश्लोकाः ।
५२०-५२५ स्त्रीसक्कशयनादिनां तालपुटोपमत्वम् ।
१२५
१२५.
१२६
१२६
१२६
१२७
१२७
१२७
१२७
१२७
१२८
१२९
१२९
fure:
पत्रम्
५२३-५२४ त्यक्तकामादिः धर्मारामादिरतः स्यात् । १३० ५२५-५२६ ब्रह्मचर्यमहिमा ।
१३०
॥ इति ब्रह्मचर्यसनाध्ययनम् १६ ॥ ॥ अथ पापभ्रमणाध्ययनम् ।। ५२७-५२९ प्रब्रज्य शय्यादिरतः सुखशीलः पापक्रमणः । १३:१ ५३० - ५४५० आचार्यनिन्दका तर्पकप्राणादिमर्दकाप्रमार्जितसंस्ताराद्यारोहक दुतचारिप्रतिलेखनाप्रमत्तगुरुपरिभावबहुमायिविवादोदकास्थिरासन सरजस्कशयनविकृतिभोजनावसूर्यभोजनाचार्यत्यागपरगेहम्यापार कुटुम्बपिण्डाः पापभ्रमणाः । १३४६ १३५
५४६ - ५४७ पापभ्रमणता तद्वर्जने च फलम् ॥ इतिपापश्रमणाध्ययनम् १७ ॥
॥ अथ संजयतीमाध्ययनम् ॥
For Private & Personal Use Only
गाथे
बृहद्विषयानुक्रमः
॥५२॥
: www.jainelibrary.org