________________
उत्त० अव०
बृहविषया
नुक्रमः
॥५३॥
सूत्रगाथे | विषयः
पत्रम् ५४८-५५० हयादियुतः मृगयानिर्गतः संजयः ।
उदाहरणम् (५२)। ५५१-५५२ केशरोद्याने साधो: पार्श्व मृगगतिः। १३६ ५५३-५५७ साधुदर्शनं, मन्दपुण्यतेक्षण, क्षामणा साधुमौन
नृपभयं च । ५५८-५६४ अभयदो भव, गन्ता त्यागी, चञ्चलायुः
प्रेत्यार्थी, स्वार्थकुटुम्बी तपस्वी परकार्यकर्मक्षी ।
१३८ ५६५-५६६ सञ्जयदीक्षा । ५६७-५६९ सञ्जयं प्रति त्यागरूपनामगोत्रादिप्रश्नस्तदु
त्तरं च । ५७०-५७८ क्रियावाद्याद्याः (४), बुद्धप्रादुष्कृता एते,
फलं चैषाम् । तेषां मायाविता । तद्विषयं स्वज्ञानं ब्रह्मलोकच्यवन नानारुचिवर्जन प्रश्नवर्जनं च ।
सूत्रगाथे | विषयः । पत्रम् ५७९-५८० तज्ज्ञानं जिनशासन क्रियाऽक्रिययोग्रहणवर्जनम् ।
१४२ ५८१-५८७ भरतसगरमघवत्सनत्कुमारशान्तिकुन्थ्वरमहा
पद्महरिषेणजयदशार्णभद्रप्रत्येकबुद्धो(४)
दायनश्वेतविजयमहावलानां त्यागमोक्षौ । १४४ ५९८-६०० दृढपराक्रमोपदेशः, संसारतरणं सिद्धिश्च । १४५
॥ इति संजयतीयाध्ययनम् १८ ॥
॥ अथ मृगापुत्रीयाध्ययनम् ॥ ६०१-६०४ सुग्रीवाधिपबलभद्रमृगापुत्रबलश्री: (मृगापुत्र:)
दोगुन्दुक इव क्रीडन् नगरालोकी, मृगा
पुत्रदृष्टान्तः (५३)। ६०५-६०८ साधुदर्शनाजातिस्मृतिः ।
१४७ ६०९-६१० विरक्त: प्रत्रज्याक्रमः । पितरावुवाच । १४७
॥५३॥
Jain Education Internatiorial
For Privale & Personal use only
www.jainelibrary.org