SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ उत्त० अव० बृहविषया नुक्रमः ॥५३॥ सूत्रगाथे | विषयः पत्रम् ५४८-५५० हयादियुतः मृगयानिर्गतः संजयः । उदाहरणम् (५२)। ५५१-५५२ केशरोद्याने साधो: पार्श्व मृगगतिः। १३६ ५५३-५५७ साधुदर्शनं, मन्दपुण्यतेक्षण, क्षामणा साधुमौन नृपभयं च । ५५८-५६४ अभयदो भव, गन्ता त्यागी, चञ्चलायुः प्रेत्यार्थी, स्वार्थकुटुम्बी तपस्वी परकार्यकर्मक्षी । १३८ ५६५-५६६ सञ्जयदीक्षा । ५६७-५६९ सञ्जयं प्रति त्यागरूपनामगोत्रादिप्रश्नस्तदु त्तरं च । ५७०-५७८ क्रियावाद्याद्याः (४), बुद्धप्रादुष्कृता एते, फलं चैषाम् । तेषां मायाविता । तद्विषयं स्वज्ञानं ब्रह्मलोकच्यवन नानारुचिवर्जन प्रश्नवर्जनं च । सूत्रगाथे | विषयः । पत्रम् ५७९-५८० तज्ज्ञानं जिनशासन क्रियाऽक्रिययोग्रहणवर्जनम् । १४२ ५८१-५८७ भरतसगरमघवत्सनत्कुमारशान्तिकुन्थ्वरमहा पद्महरिषेणजयदशार्णभद्रप्रत्येकबुद्धो(४) दायनश्वेतविजयमहावलानां त्यागमोक्षौ । १४४ ५९८-६०० दृढपराक्रमोपदेशः, संसारतरणं सिद्धिश्च । १४५ ॥ इति संजयतीयाध्ययनम् १८ ॥ ॥ अथ मृगापुत्रीयाध्ययनम् ॥ ६०१-६०४ सुग्रीवाधिपबलभद्रमृगापुत्रबलश्री: (मृगापुत्र:) दोगुन्दुक इव क्रीडन् नगरालोकी, मृगा पुत्रदृष्टान्तः (५३)। ६०५-६०८ साधुदर्शनाजातिस्मृतिः । १४७ ६०९-६१० विरक्त: प्रत्रज्याक्रमः । पितरावुवाच । १४७ ॥५३॥ Jain Education Internatiorial For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy