SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पत्रम् उत्त० अव. बृहविषयानुक्रमः w ॥५४॥ w w w د w सूत्रगाथे | विषयः ६११-६२३ भोगा विषफलवत्क्टुविपाकाः शरीरमनित्यत्वा द्याघ्रातमसारे व्याधिरोगाद्यालये नरत्वेऽरतिजन्मादिदुःखं क्षेत्रादेवियोगः, असुन्दरा भोगा अपाथेयाटवीगमनवत्प्रदीप्तगृहशयनवत्संसार । १४७ ६२४-६४३ साधुधर्मदुष्करता । १५१ ६४४-६७४ नरकदुःखवर्णनम् । ६७५ निष्प्रतिकर्मता (श्रामण्ये) । ६७६-६८३ अरण्यमृगचर्या । १५७ ६८४-६८७ मृगापुत्रदीक्षा । ६८८-६९३ मृगापुत्रानगारवर्णनम् । ६९४-६९५ मृगापुत्रसिद्धिः । ६९६-६९८ उपसंहारः । १५९ ॥ इति मृगापुत्रीयाध्ययनम् १९ ॥ ॥ अथ महानिर्ग्रन्थीयाध्ययनम् ।। सूत्रगाथे | विषयः पत्रम् ६९९ मङ्गलं कृत्वा शिक्षाप्रतिज्ञा । संयतमुनि दृष्टान्तः (५४)। ७००-७०६ श्रेणिककृता संजयप्रशंसा पृच्छा च। १ ___७०७ अनाथत्वं मुनित्वे हेतुः । ७०८-८०९ नाथभवनम् । ७१०-७११ अनाथ; कथं नाथ: । ७१२-७१३ अश्वहस्त्यादिभिर्नाथत्वम् । ७१४-७३३ अनाथत्वस्वरूपे स्वपूर्ववृत्तम् । ७३४-७३५ आत्मनो चैतरण्यादित्वम् । ७३६-७४८ श्रामण्येऽपि कुमार्गसंभवादनाथता । १६८ ७४९-७५१ कुशीलठ्यागिनो मार्गेण मोक्षः । १६९ ७५१-७५८ श्रेणिक्तुष्टिः क्षामणोपसंहारश्च । ॥ इति महानिर्ग्रन्थीयाध्ययनम् २० । ॥ अथ समुद्रपालीयाध्ययनम् ॥ د १६२ w w مو مو مو ॥५४॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy