________________
सूत्रगाथे
विषयः
पत्रम्
उत्स०अव०
७५९-७६८ समुद्रपालजन्मविवाहबध्यदर्शनसंवेगमाता
पितृपृच्छा दीक्षा च । समुद्रपालदृष्टान्त:
॥५५॥
बृहविषयानुक्रमः
१८२
सूत्रगाथे | विषयः । पत्रम् ८१४-८३० गुहायां रथनेमिना समागमः, भोगप्रार्थना,
राजीमत्या निश्चलता उपदेशश्च । रथनेमेगिप्रतिपत्तिः ।
१८२ ८३१ उपसंहारः । ॥ इति रथनेमीयाध्ययनम् २२ ॥ ॥ अथ केशिगौतमीयाध्ययनम् ।। __ केशिगौतमोदाहरणम् (५७)। ८३२ श्रीपार्श्ववर्णनम् ।
१८३ ८३३-८३५ सुविहितकेशिनस्तिन्दुके आगमनम् । १८३ ८३६-८३९ श्रीगौतमस्यागमनं कोष्ठके । ८४०-८४४ उभयोराचारभेदचिन्ता । ८४५-८५१ गौतमस्य गमनं, पलालादिभिः प्रतिपत्तिः,
द्वयोः शोभा, लोकसमागमः । ८५२-८५३ पृच्छाया अनुज्ञा ।
१८६
७६९-७८१ समुद्रपाल-अनगारवर्णनम् । १७४ ७८२ समुद्रपालसिद्धिः।
१७४ || इति समुद्रपालीयाध्ययनम् २१ ॥ ॥ अथ रथनेमीयाध्ययनम् ॥
रथनेमिदृष्टान्तः (५६)। १७६ ७८३-७९९ महर्या नेमेरुद्वाहमहोत्सवः, मृगरोधप्रश्नश्च । सारथेरुत्तरम् ।
१७८ ८००-८०६ नेमेर्दीक्षा ।
१७९ ८०७-८०९ वासुदेवादिकृता नेमिस्तुतिः। ८१०-८१३ राजीमतीदीक्षा । वासुदेवाशीर्वादः । १८०
१८३ ।
१८४
१८५
Jain Education international
For Privale & Personal use only
www.jainelibrary.org