________________
सूत्रगाथे |
विषयः
पत्रम्
सूत्रगाथे
विषयः
पत्रम्
उत्त० अव०
बृहविषया
नुक्रमः
॥५६॥
८५४-८५८ चतुःपञ्चयामयोः केशिनः प्रश्रः। जु
जड-वक्रजडत्वादिना गौतमस्योत्तरम् १८६ ८५९-८६४ सचेलकाचेलकप्रश्नः प्रत्ययादिभिरुत्तरम् । १८८ ८६५-८६९अनुज्ञायां शत्रु-तत्पराजयप्रश्न उत्तरं च
आत्मकषायेन्द्रियजयादिना । १८९ ८७०-८७४ तथा पाशकर्तनप्रश्नः, रागद्वेषच्छेदादिना
उत्तरम् । ८७५-८७९ लतोन्मूलनप्रश्नः, भवतृष्णादिना उत्तरम् । १९० ८८०-८८४ अमिनिर्वापणप्रश्ना, कषायामिश्रुतशीलतपो
जलैरुत्तरम् । ८८५-८८९ दुष्टाश्वनिग्रहप्रश्ना, मनोनिग्रहादिनोत्तरम् । १९२ ८९०-८९४ कुपथप्रश्नः, कुप्रवचनादिनोत्तरम् । १९२ ८९५-८९९ श्रोतोवारणप्रश्ना, जरामरणवेगधर्मद्वीपा
दिनोत्तरम् ।
९००-९०४ संसारपारगमनप्रश्नः, संसारनावादिभिरुत्तरम् ।१९४ ९०५-९०९ तमोनाशप्रभा, जिनभानुनोत्तरम् । १९४ ९१०-९१५ प्राप्यस्थानप्रश्नः, निर्वाणादिनोत्तरं । १९५ । ९१६-९२० गौतमनमस्कारः, केशिबोधः, समागम
फलनिर्देशः लोकसन्तोष आशीश्च । १९६ ॥ इति केशिगोतमीयाध्ययनम् २३ ॥
अथ द्वितीयो भागः
॥ अथ प्रवचनमात्रध्ययनम् ॥ ९२१-९२३ अष्टप्रवचनमाउद्देशः ।
१९७ ९२४-९२८ आलम्बनादिकारणेर्याद्रव्यादिः । १९८ ९२९-९३० अक्रोधादेरसावद्यादि षासमितिः । ९३१-९३२ शुद्ध भिक्षादिरेषणा। ९३३-९३४ आदाननिक्षेपसमितिः ।
॥५६॥
Sain Education International
For Privale & Personal use only
www.jainelibrary.org