________________
|
सूत्रगाथे |
विषयः
। पत्रम्
उत्त० अव.
बृहविषयानुक्रमः
॥५७॥
९३५-९३८ उच्चारादेरनापातादौ विस्तीर्णादौ च त्यागः । समितीनामुपसंहारः ।
२०० ९३९ गुप्तिकथनप्रतिज्ञा ।
२०० ९४०-९४१ संरम्भादिनिवृत्ता सत्यादियुता मनोगुप्तिः ।
(४) तथैव वचोगुप्तिः । ९४१-९४५ स्थानादौ संरम्भादेः कायनिवर्त्तनं
कायुगुप्तिः । ९४६-९४७ समितिगुप्योर्विशेषः तद्द्यफलं च । २०२
॥ इति प्रवचनमात्रध्ययनम् २४ ॥
॥ अथ यज्ञीयाध्ययनम् ॥ ९४८-९५२ मनोरमे विजयघोषयज्ञे जयघोषस्य भिक्षायाञ्चा जयघोषदृष्टान्तः ।(५८)।
२०३ ९५३ ९५५ ऋत्विग्भ्य इदं, न तुभ्य देयम् । (याजक:)।२०३
सूत्रगाथे विषयः
पत्रम् ९५६-९५९ वेदयज्ञादिमुखाशः (मुनिः)। २०३ ९६०-९६२ निरुत्तरः पप्रच्छ स्वरूपम् (या०)। २०४ ९६३-९८१ वेदादिमुखब्राह्मणादिस्वरूपम् (मुनिः)। २०८ ९८२-९८५ मुनिप्रशंसा दीक्षाविज्ञप्तिश्च । २०८ ९८६-९८९ निरीहता, मृत्तिकागोलक दृष्टान्तश्च । २०९ ९९०-९११ विजयघोषदीक्षा, द्वयोर्मोक्षश्च ।
॥ इति यज्ञीयाध्ययनम् २५॥
॥ अथ सामाचार्यध्ययनम् ॥
९९२ दुश्वमोक्षिणीसामाचारीकथनप्रतिशा । २१० ९९३-९९५ सामाचार्यः (१०) आवश्यक्याद्याः । २१० ९९६-९९८ (१०) सामाचारीविषयः । ९९९-१००१ स्वाध्याययावृत्त्यनियोगः । १००२-१००३ पौरुषीचतुष्ककृत्यम् ।
२१२
॥५७॥
Sain Education International
For Private & Personal use only
wronaw.jainelibrary.org