SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ | सूत्रगाथे | विषयः । पत्रम् उत्त० अव. बृहविषयानुक्रमः ॥५७॥ ९३५-९३८ उच्चारादेरनापातादौ विस्तीर्णादौ च त्यागः । समितीनामुपसंहारः । २०० ९३९ गुप्तिकथनप्रतिज्ञा । २०० ९४०-९४१ संरम्भादिनिवृत्ता सत्यादियुता मनोगुप्तिः । (४) तथैव वचोगुप्तिः । ९४१-९४५ स्थानादौ संरम्भादेः कायनिवर्त्तनं कायुगुप्तिः । ९४६-९४७ समितिगुप्योर्विशेषः तद्द्यफलं च । २०२ ॥ इति प्रवचनमात्रध्ययनम् २४ ॥ ॥ अथ यज्ञीयाध्ययनम् ॥ ९४८-९५२ मनोरमे विजयघोषयज्ञे जयघोषस्य भिक्षायाञ्चा जयघोषदृष्टान्तः ।(५८)। २०३ ९५३ ९५५ ऋत्विग्भ्य इदं, न तुभ्य देयम् । (याजक:)।२०३ सूत्रगाथे विषयः पत्रम् ९५६-९५९ वेदयज्ञादिमुखाशः (मुनिः)। २०३ ९६०-९६२ निरुत्तरः पप्रच्छ स्वरूपम् (या०)। २०४ ९६३-९८१ वेदादिमुखब्राह्मणादिस्वरूपम् (मुनिः)। २०८ ९८२-९८५ मुनिप्रशंसा दीक्षाविज्ञप्तिश्च । २०८ ९८६-९८९ निरीहता, मृत्तिकागोलक दृष्टान्तश्च । २०९ ९९०-९११ विजयघोषदीक्षा, द्वयोर्मोक्षश्च । ॥ इति यज्ञीयाध्ययनम् २५॥ ॥ अथ सामाचार्यध्ययनम् ॥ ९९२ दुश्वमोक्षिणीसामाचारीकथनप्रतिशा । २१० ९९३-९९५ सामाचार्यः (१०) आवश्यक्याद्याः । २१० ९९६-९९८ (१०) सामाचारीविषयः । ९९९-१००१ स्वाध्याययावृत्त्यनियोगः । १००२-१००३ पौरुषीचतुष्ककृत्यम् । २१२ ॥५७॥ Sain Education International For Private & Personal use only wronaw.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy