SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पत्रम् उत्त० अव० बृहविषयानुक्रमः ॥५८॥ स्त्रगाथे | विषयः । पत्रम् १००४-१००७ छायया पौरुषीज्ञानं प्रतिलेखनाकालज्ञान २१२ १००८-१०११ रात्रिपौरुषी (४) कृत्यं तज्झानोपायश्च । २१३ १०१२-१०२८ प्रतिलेखनाविधिराहारानाहारकारणानि विहारस्वाध्यायकालप्रतिक्रमणादि । २१६ १०२८-१०४२ देवसिकप्रतिक्रमणविधिः कालग्रहण । रात्रिप्रतिक्रमणविधिश्च । २१८ १०४३ उपसंहारः, सामाचारीफलम् । २१९ ॥ इति सामाचार्यध्ययनम् २६ ।। ॥ अथ खलुङ्कीयाध्ययनम् ॥ १०४४-१०४५ गर्गस्य समाधिः शिष्योपदेशश्च । २२० १०४६-१०५१ खलुङ्कशिष्ययोः साम्यम् । २२१ १०५२-१०५७ गौरवक्रोधभिक्षालसत्वाद्याः कुशिष्यदुर्गुणाः । २२२ स्त्रगाथे | विषय: १०५८-१०६० उद्वेगेन कुशिष्यत्यागः शीतीभावश्च । २२३ ॥ इति खलुङ्कीयाध्ययनम् २७ ॥ ॥ अथ मोक्षमार्गाध्ययनम् ॥ १०६१ ज्ञानादिमोक्षमार्गकथनप्रतिज्ञा । २२३ १०६२-१०६३ मार्गस्वरूप तत्फलं च । २२४ २०६४ ज्ञानपञ्चकम् । २२४ १०६५-१०६६ ज्ञानविषयो द्रव्यगुणपर्यायलक्षणं च। २२५ १०६७-१०७२ धर्माधर्मादेर्लोकत्वं, तेषामेकानेकते लक्षणानि च । २२६ १०७३ पर्यायलक्षणम् । १०७४-१०९१ जीवादिश्रद्धामयं सम्यक्त्वं, निसर्ग रुच्याद्याः (१०) सम्यक्त्वलिङ्गानि । सम्यक्त्वमहिमा, तदाचाराश्च । २३० २२६ ॥५८॥ Jain Education Intem For Privale & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy