________________
पत्रम्
उत्त० अव०
बृहविषयानुक्रमः
॥५८॥
स्त्रगाथे | विषयः । पत्रम् १००४-१००७ छायया पौरुषीज्ञानं प्रतिलेखनाकालज्ञान
२१२ १००८-१०११ रात्रिपौरुषी (४) कृत्यं तज्झानोपायश्च । २१३ १०१२-१०२८ प्रतिलेखनाविधिराहारानाहारकारणानि
विहारस्वाध्यायकालप्रतिक्रमणादि । २१६ १०२८-१०४२ देवसिकप्रतिक्रमणविधिः कालग्रहण ।
रात्रिप्रतिक्रमणविधिश्च । २१८ १०४३ उपसंहारः, सामाचारीफलम् । २१९ ॥ इति सामाचार्यध्ययनम् २६ ।।
॥ अथ खलुङ्कीयाध्ययनम् ॥ १०४४-१०४५ गर्गस्य समाधिः शिष्योपदेशश्च । २२० १०४६-१०५१ खलुङ्कशिष्ययोः साम्यम् । २२१ १०५२-१०५७ गौरवक्रोधभिक्षालसत्वाद्याः कुशिष्यदुर्गुणाः ।
२२२
स्त्रगाथे | विषय: १०५८-१०६० उद्वेगेन कुशिष्यत्यागः शीतीभावश्च । २२३
॥ इति खलुङ्कीयाध्ययनम् २७ ॥
॥ अथ मोक्षमार्गाध्ययनम् ॥
१०६१ ज्ञानादिमोक्षमार्गकथनप्रतिज्ञा । २२३ १०६२-१०६३ मार्गस्वरूप तत्फलं च । २२४ २०६४ ज्ञानपञ्चकम् ।
२२४ १०६५-१०६६ ज्ञानविषयो द्रव्यगुणपर्यायलक्षणं च। २२५ १०६७-१०७२ धर्माधर्मादेर्लोकत्वं, तेषामेकानेकते लक्षणानि च ।
२२६ १०७३ पर्यायलक्षणम् । १०७४-१०९१ जीवादिश्रद्धामयं सम्यक्त्वं, निसर्ग
रुच्याद्याः (१०) सम्यक्त्वलिङ्गानि । सम्यक्त्वमहिमा, तदाचाराश्च । २३०
२२६
॥५८॥
Jain Education Intem
For Privale & Personal use only
www.jainelibrary.org