________________
।
सूत्रगाथे ।
विषयः
उत्त० अव०
॥५९॥
२३२
सूत्रगाथे | विषयः
पत्रम् १०९२-१०९३ चारित्रपञ्चकम् ।
२३१ १०९४ द्विविधं तपः ।
२३१ १०९५-१०९६ मोक्षप्राप्ती ज्ञानादीनां व्यापारः, संय
मतपःफलं च । ॥ इति मोक्षमार्गाध्ययनम् २८ ॥ ॥ अथ सम्यक्त्वपराक्रमाध्ययनम् ।। स. १३ अध्ययनोद्देशः।
१४ सवेगादीनि (७३) द्वाराणि । २३३ १५-८७ संवेग १ निर्वेद २ धर्मश्रद्धा ३ शुश्रूषा
४ ऽऽलोचना ५ निन्दना ६ गर्हणा ७ सामायिक ८ चतुर्विंशतिस्तव ९ बन्दनक १० प्रतिक्रमण ११ कायोत्सर्ग १२ प्रत्याख्यान १३ स्तवस्तुतिः १४ कालग्रहण १५ प्रायश्चित्त १६ क्षामणा १७ स्वा
| पत्रम्
बृद्विषयाध्याय १८ वाचना १९ प्रतिपृच्छा २० परावर्त्तना २१ ऽनुप्रेक्षा २२ धर्मकथा IN
नुक्रमः २३ श्रुताराधनै २४ काग्रमनस्कता २५ संयम २६ तपो २७ व्यवदान २८ सुखसाता २९ प्रतिबद्धता ३० विविक्तशय्यादि ३१ विनिवर्त्तना ३२ संभोगो ३३ पध्या ३४ हार ३५ कषाय ३६ योग ३७ शरीर ३८ सहाय ३९ भक्त ४० सद्भावप्रत्याख्यान ४१ प्रतिरूपता ४२ वैयावृत्त्य ४३ सर्वगुणसंपूर्णता ४४ वीतरागता ४५ क्षान्ति ४६ मुक्त्या ४७ जेव ४८ मार्दव ४९ भाव ५० करण ५१ योगसत्य ५२ मनो ५३ वचः ५४ कायगुप्तता ५५ मनो ५६ वचः ५७ काय
॥५९॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org