________________
उत्त० अव०
॥६०॥
वृहविषयानुक्रमः
सूत्रगाथे | विषयः | पत्रम्
समाधारणा ५८ ज्ञान (गा १०९७)५९ दर्शन ६० चारित्रसंपन्नता ६१ श्रोत्र ६२ चक्षु ६३ र्माण ६४ जिह्वा ६५ स्पर्शनेन्द्रियनिग्रह ६६ क्रोध ६७ मान ६८ माया ६९ लोभविजय ७० प्रेमद्वेषमिथ्यादर्शनविजय ७१ यथाययुःपालन ७२ सर्वहानानां ७३ फलानि । २५३
८८ उपसंहारः। २५३ ॥ इति सम्यक्त्वपराक्रमाध्ययनम् २९॥
॥अथ तपोमागांध्ययनम् ॥
१०९८ कर्मक्षयहेतवस्तपः २५४ १०९९-११०३ अनाश्रवस्तटाकदृष्टान्तेन, संवरनिर्जरे । २५४
११०४ बाह्याभ्यन्तरतपसी (६) । २५५ .
खत्रगाथे | विषयः
| पत्रम् ११०५-१११० बाह्य तपः (६) अनशने इत्वरे अणि तर
घनवर्गवर्गप्रकीर्णानि, इतरस्मिन् सविचारा
विचारादि । २५६ ११११-११२१ अवमोदय द्रव्यक्षेत्रकालभावपर्यायैः (पेटार्द्ध
पेयद्याः) । २५९ ११२२ अष्टविधगोचरैषणाभिग्रहाः । २५९ ११२३-११२५ विकृत्यादित्यागः, वीरासनादि, एकान्नादिः
(क्रमेण) । २६० ११२६ बाह्यस्यापसंहारः, अभ्यन्तरप्रतिज्ञा । २६० ११२७-११३४ सप्रभेदमभ्यन्तरं तपः तत्फलं च । २६१
॥ इति तपोमार्गाध्ययनम् ३०॥
॥ अथ चरणविध्यध्ययनम् ॥ ११३५-११५५ चरणविधिप्रतिज्ञा, एकादित्रयस्त्रिंशदन्तस्था
नानि विरती रागद्वेषादीनि तत्फलं च । २६५
॥६०॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org