________________
उत्त० अव.
बृहविषया
॥६१॥
सूत्रगाथे | विषयः
। पत्रम् ॥ इति चरणविध्यध्ययनम् ३१ ॥
॥ अथ प्रमादस्थानाध्ययनम् । ११५६-११५८ मोक्षकथनप्रतिज्ञा मोक्षकारणानि तत्कारणानि
च (वृद्धसेवादीनि) । २६६ ११५९ मिताहारनिपुणसहायविवेकनिकेतनसमाधि
कामो मुनिः । २६६
कामासङ्गेनैकाकी । २६७ ११६१-११६३ मोहतृष्णयोर्मोहकर्मणोः कर्मभषयोदुःखमोहयोस्तृष्णालोभयोरन्योऽन्य कार्यकारणता ।
२६८ ११६४-११७५
रागादिघातोपायाः, रसपरिहारस, विविक्तशय्या स्त्रीनिषद्या, रूपादीक्षणत्यागः, स्त्रीदुरस्त्यजता, विषयकटुकता । २७५
__ सूत्रगाथे । विषयः । पत्रम् ११७६-१२५४ प्रियाप्रियविषयत्यागः, इन्द्रियानिन्द्रियगृहि- 1
दोषाः । २७७ १२५५ विषयेभ्यो रागिगो दुःखे, नान्यस्य । २७७
१२५६ भोगान साम्यविगती, किन्तु रागद्वेषो। २७७ । १२५७-१२५९ क्रोधादित्यागः, अकल्प्यादित्यागः । २७८ १२६०-१२६६ बन्धहेतुररागिणो मोक्षाय, नेन्द्रियार्थी रागाय,
असंकल्पात्तृष्णाहानिः, कैवल्यं, मोक्षः,
कृतार्थता, उपसंहारश्च । २८० । इति प्रमादस्थानाध्ययनम् ३२॥
॥ अथ कमेप्रकुत्यध्ययनम् ।
१२६७ संसारहेतुकर्मप्रतिज्ञा । २८१ १२६८-१२९१ अष्टकर्माणि । ज्ञानावरणादेरुत्तरभेदाः
(५.९-२-२८-४-९३.२-५)
॥६
॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org