SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ उत्त० अव. बृहविषया ॥६१॥ सूत्रगाथे | विषयः । पत्रम् ॥ इति चरणविध्यध्ययनम् ३१ ॥ ॥ अथ प्रमादस्थानाध्ययनम् । ११५६-११५८ मोक्षकथनप्रतिज्ञा मोक्षकारणानि तत्कारणानि च (वृद्धसेवादीनि) । २६६ ११५९ मिताहारनिपुणसहायविवेकनिकेतनसमाधि कामो मुनिः । २६६ कामासङ्गेनैकाकी । २६७ ११६१-११६३ मोहतृष्णयोर्मोहकर्मणोः कर्मभषयोदुःखमोहयोस्तृष्णालोभयोरन्योऽन्य कार्यकारणता । २६८ ११६४-११७५ रागादिघातोपायाः, रसपरिहारस, विविक्तशय्या स्त्रीनिषद्या, रूपादीक्षणत्यागः, स्त्रीदुरस्त्यजता, विषयकटुकता । २७५ __ सूत्रगाथे । विषयः । पत्रम् ११७६-१२५४ प्रियाप्रियविषयत्यागः, इन्द्रियानिन्द्रियगृहि- 1 दोषाः । २७७ १२५५ विषयेभ्यो रागिगो दुःखे, नान्यस्य । २७७ १२५६ भोगान साम्यविगती, किन्तु रागद्वेषो। २७७ । १२५७-१२५९ क्रोधादित्यागः, अकल्प्यादित्यागः । २७८ १२६०-१२६६ बन्धहेतुररागिणो मोक्षाय, नेन्द्रियार्थी रागाय, असंकल्पात्तृष्णाहानिः, कैवल्यं, मोक्षः, कृतार्थता, उपसंहारश्च । २८० । इति प्रमादस्थानाध्ययनम् ३२॥ ॥ अथ कमेप्रकुत्यध्ययनम् । १२६७ संसारहेतुकर्मप्रतिज्ञा । २८१ १२६८-१२९१ अष्टकर्माणि । ज्ञानावरणादेरुत्तरभेदाः (५.९-२-२८-४-९३.२-५) ॥६ ॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy