SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ उत्त० अव० ||३७|| Jain Education International श्री उत्तराध्ययनावचूरे विषयानुक्रमः सूत्रगाथे विषय: १ साधुविनयकथनप्रतिज्ञा १२ विनीतलक्षणम् । ३ भविनीतलक्षणम्, अविनये कुलवारकदृष्टान्तः ( ह. १) । २ ४ अविनीतफले शुनीदृष्टान्तः । २ ५ शूकरदृष्टान्तेन शीलहान- दुश्शीलरती । २ ६ ज्ञातदृष्टान्ताय हितैषिणे विनयक्रियोपदेशः । ३ ७ शीललाभानिष्कासने विनयफले । ८ विनयैषणाविधिः । पत्रम १ ३ 3 ९ क्षान्ति सेवाबालसङ्ग्रहास्यक्रीडावर्जनम् । ३ १० चाण्डालिकबहूवालापवर्जनमध्ययनध्यानै च । ३ For Private & Personal Use Only सूत्रगाथे विषयः ११ चाण्डालिकसम्भवे विधिः । १२ शिक्षया भूयोऽनिच्छा, पापत्यागश्च गल्याकीर्णवत् । १३ अनाश्रवाद्याश्चित्तानुगायाश्च गुर्बप्रसादप्रसादकारिणः तदुपरि चण्डरुद्राचार्य दृष्टान्तः (२) ४ १४ गुरुचित्तप्रसादनविधिः, कुलपुत्रभूतदृष्टान्तो (३-४) । ५ ५ ६ १५ आत्मदमनफलम्, चौरष्टान्तः (५) । १६ आत्मपरदमनयोर्हेतवः सेचनकदृष्टान्तः । १७ आवी रहो वा वाकर्मभ्यां प्रत्यनीकतात्यागः । ६ १८ पार्श्वपुर: पृष्ठतोऽनिषदननमयुज्योरु, शय्यायामप्रतिश्रवणं (शुश्रूषाविनये) पत्रम् * बृहद्विषया नुक्रमः ॥३७॥ www.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy