________________
उत्त० अव०
||३७||
Jain Education International
श्री उत्तराध्ययनावचूरे विषयानुक्रमः
सूत्रगाथे
विषय:
१ साधुविनयकथनप्रतिज्ञा
१२ विनीतलक्षणम् ।
३ भविनीतलक्षणम्, अविनये कुलवारकदृष्टान्तः
( ह. १) । २
४ अविनीतफले शुनीदृष्टान्तः ।
२
५ शूकरदृष्टान्तेन शीलहान- दुश्शीलरती । २ ६ ज्ञातदृष्टान्ताय हितैषिणे विनयक्रियोपदेशः । ३ ७ शीललाभानिष्कासने विनयफले ।
८ विनयैषणाविधिः ।
पत्रम
१
३
3
९ क्षान्ति सेवाबालसङ्ग्रहास्यक्रीडावर्जनम् ।
३
१० चाण्डालिकबहूवालापवर्जनमध्ययनध्यानै च । ३
For Private & Personal Use Only
सूत्रगाथे
विषयः
११ चाण्डालिकसम्भवे विधिः ।
१२ शिक्षया भूयोऽनिच्छा, पापत्यागश्च गल्याकीर्णवत् ।
१३ अनाश्रवाद्याश्चित्तानुगायाश्च गुर्बप्रसादप्रसादकारिणः तदुपरि चण्डरुद्राचार्य दृष्टान्तः (२) ४ १४ गुरुचित्तप्रसादनविधिः, कुलपुत्रभूतदृष्टान्तो (३-४) । ५
५
६
१५ आत्मदमनफलम्, चौरष्टान्तः (५) । १६ आत्मपरदमनयोर्हेतवः सेचनकदृष्टान्तः । १७ आवी रहो वा वाकर्मभ्यां प्रत्यनीकतात्यागः । ६ १८ पार्श्वपुर: पृष्ठतोऽनिषदननमयुज्योरु, शय्यायामप्रतिश्रवणं (शुश्रूषाविनये)
पत्रम्
*
बृहद्विषया
नुक्रमः
॥३७॥
www.jainelibrary.org