Book Title: Uttaradhyayanam Sutram Part 02 Author(s): Chandraguptasuri Publisher: Anekant Prakashan Jain Religious Trust View full book textPage 6
________________ उत्तराध्ययनसूत्रम् ॥ ४ ॥ किन्तु, व्यसनं महदर्जितम् ! ॥ ४७ ॥ मातुर्गुरोश्च वाक्यानि कुलाचारं च लुम्पता ॥ मया विषयगृद्धेन, कर्मानर्हमिदं कृतम् ! ॥ ४८ ॥ विषवद्विषमोदक-विषयैस्तदलं मम ॥ ध्यायन्नित्यादिसंवेगा - ज्जातिस्मृतिमवाप सः ॥ ४९ ॥ स्वयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग्, राज्ञोऽभ्यर्णे जगाम सः ॥ ५० ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः ॥ निजां मनोरथश्रेणीं, निवेद्येत्यवदन्मुनिः ॥ ५१ ॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते ॥ माषद्वयाश्रितं कार्यं, कोट्यापि न हि निष्ठितम् ! ॥ ५२ ॥ तन्निशम्य नृपस्तुष्टोऽवादीन्मुञ्च व्रतं द्रुतम् ॥ ददामि कोटीमपि ते भुंक्ष्व भोगान् यथासुखम्! ॥ ५३ ॥ मुनिः स्माह कृतं द्रव्यै-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाहं, धर्मलाभोऽस्तु भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णान्निर्गत्योग्रं तपश्चरन् ॥ विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ॥ ५५ ॥ इतश्च योजनान्यष्टा दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ॥ ५६ ॥ तत्र चेत्कटदासाख्या-चौराः पञ्चशतीमिताः ॥ बलभद्रादयोऽभूवन् पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधा-स्तांश्च विज्ञानचक्षुषा । तेषामुपकृतिं कर्तुं तत्रारण्ये ययौ यतिः ॥ ५८ ॥ तमायान्तं द्रुमारूढोऽपश्यदेको मलिम्लुचः ॥ आयाति श्रमणः कोऽपी-त्यन्येषाञ्च न्यवेदयत् ॥ ५९ ॥ अस्मानवगणय्यैव, समेत्ययमिति क्रुधा ॥ गृहीत्वा ते मुनिं निन्यु-रुपसेनापतिं द्रुतम् ॥ ६० ॥ ऊचे सेनापतिः क्रीडां कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१ ॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्यं, न हि स्यात्कारणं विना ॥ ६२ ॥ वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः ॥ ध्रुवकानुच्चकैर्गायन्ननर्त कपिलो मुनिः ॥ ६३ ॥ तद्यथा - " अधुवे असासयंमि, संसारंमि उ दुक्खपउराए ॥ किं नाम | होज्ज तं कम्मयं, जेणाहं दुग्गइं न गच्छेज्जा " ॥ ६४ ॥ प्रतिध्रुवमिमं गायन्, ध्रुवं कपिलकेवली ॥ जगौ सूरीन् ध्रुवान् शान्त-रसपीयुषसा UTR-2 अध्य. ८ ॥४॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 386