Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥१०॥
तयेदित्याह, 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, वायी अवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ? इत्याह, ततः समितात् ‘से इति' अथ पापकं अशुभं कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युन्नतदृढभूप्रदेशादिति सूत्रार्थः ॥१॥ यदुक्तं प्राणान्नातिपातयेदिति तदेव स्पष्टयति --
मूलम्- जगनिस्सिएहिं भूएहि, तसनामेहिं थावरेहिं च ।
नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥१०॥ व्याख्या- जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसु त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुच्चये, नो नैव तेषु आरभेत कुर्याद्दण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुच्चये, इदमिह तात्पर्य -"सव्वेवि दुक्खभिरू, सव्वेवि सुहाभिलासिणो सत्ता । सव्वेवि जीवणपिआ, सव्वे मरणाओ बीहंति ॥१॥" इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥१०॥ उक्ता मूलगुणा, अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह -
___मूलम्- सुद्धेसणाओ नच्चा णं , तत्थ ठविज्ज भिक्खू अप्पाणं।
जायाए घासमेसिज्जा, रसगिद्धे न सिआ भिक्खाए ॥११॥ व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति ? अनेषणीयत्यागेन शुद्धमेव गृहीयात्तदपि किमर्थम् ? इत्याह - "जायाएत्ति"यात्रायै संयमनिर्वाहार्थम् ‘घासंति' ग्रासमेषयेद्गवेषयेत् ।
UTR-2
॥१०॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 386