Book Title: Upmitibhav Prapancha Katha Vivaran Prastav 4 5
Author(s): Motichand Girdharlal Kapadia
Publisher: Jain Dharm Prasarak Sabha

Previous | Next

Page 5
________________ पृष्टोऽनेनैको महावैद्यः । दत्तम्तेनोपदेशः । सम्यगवधारितोऽनेन । गृहीतमु. पकरणम् । गतो रात्री शिवायतनम् । इतश्च बृहती वेलां नाटयित्वा वठरगुरुं श्रान्ता इव प्रसुप्तास्ते तस्मिन्नवसरे धूर्ततस्कराः । ततः प्रविष्टो माहेश्वरः । प्रज्वालितोऽनेन शिवमन्दिरे प्रदीपः । ततो दृष्टोऽसौ वठरगुरुणा माहेश्वरः । तथाभव्यतया च सञ्जातखेदेन याचितोऽसौ जलपानः । माहेश्वरः प्राह । भट्टारक ! पिबेदं तत्त्वरोचक नाम सत्तीर्थोदकं । पीतमनेन । ततः प्रनष्टः क्षणादुन्मादो निर्मलीभूता चेतना विलोकितं शिवमन्दिरं दृष्टास्ते धूर्ततस्कराः । किमेतदिति पृष्टो माहेश्वरः । कथितोऽनेन शनैः शनैः सर्वोपि वृत्तान्तः ।...."ततः प्रविघाटितश्चित्तापवरकः । प्रक. टीभूतं कुटुम्बकं । आविर्भूता रत्नराशयः । प्रविलोकिता सर्वापि निजशिवमन्दिरविभूतिः । सञ्जातः प्रमोदातिरेकः । શ્રી સિદ્ધર્ષિ-પંચમ પ્રસ્તાવ. (नु। ५. १२७९-७७.) આ ગ્રંથ શ્રી મુંબઈમાં નિર્ણયસાગર પ્રેસમાં રામચંદ્ર ચેસૂ શેડગેએ મુદ્રિત કર્યો અને શ્રી જૈન ધર્મ પ્રસારક સભા (ભાવનગર)ના પ્રમુખ શેઠ કુંવરજી આણંદજીએ પ્રસિદ્ધ કર્યો. PR तानम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 804