Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
संप्रत्यवयवार्थः प्रतन्यते ;-तत्र नत्वा प्रणम्य प्रशस्त मनोवाक्कायब्यापारगोचरभावमानीयेति यावत्, महावीरमित्युतरेण योगः । कीदृशमित्याह, भागोऽचिन्त्या शक्तिः, ततो महान् प्रशस्यो भागो यस्य स तथा तं महाभागम् । महाभागता चास्य जन्ममज्जनकाल एव सहस्राक्षशङ्काशङ्कुसमुत्खननाय वामचरणामु छकोटिविघट्टितामरगिरिवशात् संकुलशैलराशेरिलाया विसंस्थूलतासंपादनेन, शक्रकृतपराक्रमप्रशंसाऽसहिष्णोः क्रीडनव्याजानीतात्मपरिभवस्य स्वस्कन्धभगवदारोपणानन्तरमेवारब्धगगनतलोल्लङ्घनकारिकायवृद्धः सुरस्य वज्रनिष्ठरमुष्टियूठघाताद् भूमिवत्कुब्जताकरणेन, सकलत्रलोक्यसाहारयनिरपेक्षतया प्रव्रज्यानन्त रमेव दिव्याद्य पसगसंसर्गाधिसहनाङ्गीकारेण, केवलज्ञानलाभकाले चाष्टमहाप्रातिहायसपर्योपस्थापनेन, तदनु आन्तरतमःपटलपाटनपटीयसा समस्तजनमनाहारिणाऽवितथकथापथस्फीतिकारिणा जातिजरामरणापहारिणा प्रधानार्धमागधभाषाविशेषेण समकालमेव मित्त्रस्वरूपनरावरादिजन्तुसंशयसंदोहापोहसमुत्पादनेन, स्वविहारपवनप्रसरेण च पञ्चविंशतियोजनप्रमाणचतुर्दिग्विभागमहोमण्डलमध्ये सर्वाधिव्याधिरजोराशेरपसारणेन, सकलसुरासुरातिशायिशरीरसौन्दर्यादिगुणग्रामवशेन च त्रिभूवनस्यापि प्रतीतैव । पुनरपि कीदृशमित्याह;-लोक्यते केवलालोकलोचनबलेन केवलिभिदृश्यते यः स लोकः, स च धर्माधर्मजीवपुद्गलास्तिकायोपलक्षित आकाशदेशः, तदुक्तम् ; --"धर्मादीनां वृत्तिव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥" इह तु तदेकदेशोऽप्यूद्ध दिमिकदेशग्रामवल्लोक इत्युच्यते, ततस्त्रयो लोकाः समाहतास्त्रिलोकम्, त्रिलोकस्य लोकत्रयत्तिनो भव्यजनस्य नाथः-अप्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तदुपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं
॥३॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 438