Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीउपदे
शपदे
उपोद्धातमङ्गलादि.
||२|1
इह खल्वार्यमण्डलमध्योपलब्धजन्मानोऽपि निष्पकपङ्कजपुञ्जोज्वलकुलजातिप्रभृतिगणमणिरमणीयताभाजोऽपि तथाविधशास्त्राभ्यासवशोपजातजात्यमतिमाहात्म्यापहस्तितबृहस्पतयोऽपि विहितौदार्यदाक्षिण्यप्रियंवदत्वाद्यनुपमकृत्यपरंपरासंपादितसकलमनस्विमानवमनःप्रमोदसंपदोऽपि स्वभावत एव मन्दमोहमदिरामदतया मनाप्राप्तनिर्वाणपुरपथानुकूलविषय
वैराग्या अपि प्राणिनः प्रायो जिनोपज्ञानि सकलकुशलारम्भमूलबीजानि अत एवाधरीकृतनिधानकामधेनुप्रमुखपदार्थ। प्रभावाणि दूरसमुत्सारितप्रचुरतरमोहतिमिरप्रसराण्युपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा
भवितुमर्हन्ति । कथंचित्तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासंतानविषवेगावेशवशेन क्षोभ्यमाणमनसो न स्थैर्यमवलम्बितुमलं, यद् वक्ष्यति,-"सफलो एसुवएसो गुणठाणारंभगाण भव्वाण । परिवडमाणाण तहा पायं न उ तद्वियाणं तु ॥” इत्यवधार्य परहिताधाननिबिडनिबद्धबुद्धिर्भगवान सुगृहीतनामधेयः श्रीहरिभद्रसूरिरुपदेशपदनामकं प्रकरणं चिकीर्षुरादावेव मङ्गलाभिधेयप्रयोजनप्रतिपादकमिदं गाथायुग्ममाह,
नमिऊण महाभागं तिलोगनाहं जिणं महावीरं । लोयालोयमियंक सिद्धं सिद्धोवदेसत्थं ॥१।।
वोच्छं उवएसमए कइइ अहं तदुवदेसओ सुहुमे । भावत्थसारजुत्ते मंदमइविबोहणटाए ॥२॥ ___ इह चाद्यगाथया सकलाकुशलकलापनिर्मूलोन्मूलकत्वेन समीहितशास्त्रनिष्पत्तिहेतुरादिमङ्गलमुक्तम्, द्वितीयया तु प्रेक्षावत्प्रवृत्त्यर्थं साक्षादेवोपदेशपदलक्षणमभिधेयं, मन्दमतिश्रोतृजनावबोधलक्षणं च प्रयोजनम् । सामर्थ्याच्चाभिधानाभिधेययोर्वाच्यवाचकभावलक्षणः, अभिधेयप्रयोजनयोश्च साध्यसाधनभावस्वभावः संबन्ध उक्त इति समुदायार्थः ।।
॥२॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 438