Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥७॥
XXXXXXXXXXXXXXXXXXXX
चोल्लगपासगधण्णे-जूए रयणे य सुमिणचक्के य । चम्मजुगे परमाणू-दस दिद॒ता मणुयलंभे ॥५॥ चोल्लकश्च पाशकौ च धान्यानि चेति चोल्लकपाशधान्यानि, 'धन्ने' इत्येकवचननिर्देशः प्राकृतत्वात, एवमन्यत्रापि १-२-३, वू तं प्रतीतमेव ४, रत्नानि च ५, स्वप्नश्च चक्रं चेति स्वप्नचक्रे ६-७, चः समुच्चये, चर्म च युगं चेति चर्मयुगे ८-९, पदैकदेशेऽपि पदसमुदायोपचारादिह युगशब्देन युगसमिले गृह्यते, परमाणवः १० अमी दशसंख्याः , दृष्टं प्रमाणोपलब्धमर्थं मनुजत्वदुर्लभत्वादिलक्षणमन्तं श्रोतुः प्रतीतिपथं नयन्तीति दृष्टान्ताः मनुजलम्भे मानुष्यप्राप्तावित्यर्थः । दृष्टान्तभावना चैवं कार्या:-जीवा मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्मत्वे सति बह्वन्तरायान्तरितत्वादिति हेतुः, यद्यद्वहुभिरन्तरायैरन्तरितं तत तत पुनर्दुःखेन लभ्यते, ब्रह्मदत्तचक्रवत्तिमित्त्रस्य ब्राह्मणस्यैकदा चक्रवत्तिगृहे प्राप्तभोजनस्य सकलभरतक्षेत्रवास्तव्य राजादिलोकगृहपर्यवसाने पुनश्चक्रवतिगृहे चोल्लकापरनामभोजनवत् १, चाणाक्यपाशकपातवत् २, भरतक्षेत्रसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थपुनीलकवत् ३ अष्टाधिकस्तम्भशतोष्टोत्तराश्रिशताष्टसमर्गलशतवारानिरन्तरद्य तजयवत् ४, महाश्रेष्ठिपुत्रनानावणिक्देशविक्रीतरत्नसमाहारवत् ५, महाराज्यलास्वप्नदर्शनाकाङ्गिस्वप्नकार्पटिकतादृशस्वप्नलाभवत् ६, मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारकपरिवर्तान्तरितराधावेधवत् ७, एकच्छिद्रमहचविनद्धमहाहृदसंभूतकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् ८, महासमुद्रमध्ये विघटितपूर्वापरान्तविक्षिप्तयुगे समिलास्वयंछिद्रानुप्रवेशवत् ९, अनन्तपरमाणुसंघातघटितदेवसंचूर्णितविभक्ततत्परमाणुसमाहारजन्यस्तम्भवद् वा १०, इति दृष्टान्ताः । अनेकजात्यन्तरप्राप्तिलक्षणबह्वन्तरायान्तरितं च मानुषत्वं जन्मेत्युपनयः, तस्मा
XXXXXX*******************
॥७॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 438