Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 14
________________ श्रीउपदेशपदे ।।६।। पारे । किमित्याह-सम्यक् स्वावस्थोचितानुष्ठानारम्भरूपसंगतभावयुक्तं यथा भवति एवं नियोक्तव्यं मनोवाक्कायसम- दशसुदृष्टा•गोपनेन व्यापारणीयं कुशलरज्ञानादिदोषकुशलवञ्चनकलाकलापकलितैः मतिमद्भिः पुंभिरित्यर्थः । सदपि बालयुव * न्तेषु १ चोल्लकनित्वादिसर्वावस्थाव्याप्त्या सर्वकालमेव, धर्मे श्रुतचारित्रलक्षणे जिनप्रणीते, एत एव पठ्यते ;-"बाल एव धरेद्धर्ममनित्यं दर्शनम्. खलु जीवितम् । फलानामिव पक्वानां शश्वत् पतनतो भयम् ।।१।। अद्य श्वो वा परश्वो वा श्रोष्यते निपतिव्यतः । परिपक्वफलस्येव वपुषोपि टणक्वकः ।। ३ ॥" मनुजत्वदुर्लभत्वमेवाह ;- . अइदुल्लहं च एयं चोल्लगपमूहेहि अत्थ समयम्मि । भणियं दिटुंतेहिं अहमवि ते संपविक्खामि ।४।। अतिदुर्लभं चातिदुरापमेव एतन्मानुषत्वं चोल्लक प्रमुखैरनन्तरमेव व्याख्यास्यमानैर्दशभिरत्राहते समये सिद्धान्ते भणितं निरूपितं वर्तते दृष्टांतंरुदाहरणः । यदि नामैवं ततः किमित्याह ;-अहमपि कर्ता, न केवल पूर्वै रेवोक्ता इत्यदिशब्दार्थः, तान चोल्लकादिदृष्टान्तान् संप्रवक्ष्यामि भगवद्भद्रबाहुस्वामिभणितानुसारसांगत्येन प्रतिपादयिष्यामि । ननु X. पूर्वेरेवापदेशपदानामुक्तत्वात किं भवतः पिष्टपेषणप्रायेण तद्भणनेन प्रयोजनमिति ? उच्यते-पूर्वैस्तत्कालभाविनः प्रौढ प्रक्षान श्रोतदन स्वयमेव भावार्थप्रतिपत्तिसहानपेक्ष्य भावार्थाविष्करणानादरेण नोपदेशप्रणयनमकारि, संप्रति तु तुच्छबुद्धिः श्रोतृलोको न स्वयमेव भावार्थमवबोद्ध क्षमत इति तदनुर हधिया भावार्थसारयुक्तोपदेशपदणयनं प्रस्तुतमिति ।। ४ ।। चोल्लकादिदृष्टान्तानेवाहः

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 438