Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशप्रा.
॥ २ ॥
Jain Education International 2010 05
rass प्रतिस्तम्नं प्रायेण पञ्चदशव्याख्यानोपेतत्वादेकव्याख्यानाधिक्याच्चै कषष्टयुत्तरं शतत्रयं व्याख्यानानां विद्यते, तेन प्रतिदिन मेकैकव्याख्याने व्याख्याते संवत्सरेणैष ग्रन्थो व्याख्यायते व्याख्यातृ नि मुनिवरैरित्याकूतं प्रन्थकर्तृणामनुमीयते । प्रतिव्याख्यानं चैकधादिमूलश्लोकसन्दर्भेणोपदेश्यं वस्तुपदिश्य उपदेश संग्रहाख्यायां स्वोपज्ञतट्टीकायां तं तं विषयं सशास्त्रसादिकं विविच्य संक्षिप्तेन प्रायो मूलश्लोकोकेन कथानकेन स स विषयो दृढीकृतः । कथानकेष्वप्यन्यक विकृतै दिकपारमार्थिकनीतिविषयक सुजापितश्लोकाः प्रसङ्गोपयुक्तत्वेन प्रसञ्जिताः । प्रतिव्याख्यानान्ते च स्वकृतभ्लोकेना खिलव्याख्यान रहस्यप्रदर्शनपुरस्सरं जन्यजीवानुद्दिश्योपदेशः कृतः । सर्वत्र स्वकृतौ गीर्वाणभाषा जापिता सरसा, येन सामान्यसंस्कृतज्ञानवान् सर्वः कोऽपि पठनपाठने स्वरूपप्रयासेनैव समर्थो जवति । अत एवास्य ग्रन्थस्य समप्रस्य गुर्जर जापानुवादमुणेन सर्वजनोपकारं कृतपूर्विणोऽपि वयमेतन्मूलग्रन्थ मुद्दापणे सोत्साहाः संजाताः । ग्रन्थस्यान्यमुनिकृतटवास हितत्वादन्यस्माघा कुतोऽपि कारणादशुद्धतरत्वान्मुद्रापणे चिरं शिथिलादराः स्थितवन्तो वयम्, तथाप्यस्याती वोपयुक्ततां जानाना गुणगुर्व्या विदुष्या बाजश्री नान्याः साध्व्याः प्रयास प्रेरणान्यामुत्सा हितास्तदा पितेनैव राजनगर ( अमदावाद ) निवासिन्या आधारसं| ज्ञायाः श्राविकाया द्रव्यसाहाय्येनाग्रिमस्तम्नपङ्कमुत्रापणाय प्रेसकापी कार्य संसठा स्त्रिणा जेठालाल शर्मणा प्रारम्जितवन्तः, तदनन्तरं तत्प्रेसकापं । विलोकने कृतदयानां दयासागराणां श्रीमदानन्दसागराह्वानां पंन्या| सपदालङ्कृतानामुपदेशेनाखिसग्रन्थमुषापणे कृतनिश्चया जाताः । अत एव प्रथमजागमुषापणानन्तरमेष
For Private & Personal Use Only
प्रस्तावना.
॥२॥
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 354