SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ २ ॥ Jain Education International 2010 05 rass प्रतिस्तम्नं प्रायेण पञ्चदशव्याख्यानोपेतत्वादेकव्याख्यानाधिक्याच्चै कषष्टयुत्तरं शतत्रयं व्याख्यानानां विद्यते, तेन प्रतिदिन मेकैकव्याख्याने व्याख्याते संवत्सरेणैष ग्रन्थो व्याख्यायते व्याख्यातृ नि मुनिवरैरित्याकूतं प्रन्थकर्तृणामनुमीयते । प्रतिव्याख्यानं चैकधादिमूलश्लोकसन्दर्भेणोपदेश्यं वस्तुपदिश्य उपदेश संग्रहाख्यायां स्वोपज्ञतट्टीकायां तं तं विषयं सशास्त्रसादिकं विविच्य संक्षिप्तेन प्रायो मूलश्लोकोकेन कथानकेन स स विषयो दृढीकृतः । कथानकेष्वप्यन्यक विकृतै दिकपारमार्थिकनीतिविषयक सुजापितश्लोकाः प्रसङ्गोपयुक्तत्वेन प्रसञ्जिताः । प्रतिव्याख्यानान्ते च स्वकृतभ्लोकेना खिलव्याख्यान रहस्यप्रदर्शनपुरस्सरं जन्यजीवानुद्दिश्योपदेशः कृतः । सर्वत्र स्वकृतौ गीर्वाणभाषा जापिता सरसा, येन सामान्यसंस्कृतज्ञानवान् सर्वः कोऽपि पठनपाठने स्वरूपप्रयासेनैव समर्थो जवति । अत एवास्य ग्रन्थस्य समप्रस्य गुर्जर जापानुवादमुणेन सर्वजनोपकारं कृतपूर्विणोऽपि वयमेतन्मूलग्रन्थ मुद्दापणे सोत्साहाः संजाताः । ग्रन्थस्यान्यमुनिकृतटवास हितत्वादन्यस्माघा कुतोऽपि कारणादशुद्धतरत्वान्मुद्रापणे चिरं शिथिलादराः स्थितवन्तो वयम्, तथाप्यस्याती वोपयुक्ततां जानाना गुणगुर्व्या विदुष्या बाजश्री नान्याः साध्व्याः प्रयास प्रेरणान्यामुत्सा हितास्तदा पितेनैव राजनगर ( अमदावाद ) निवासिन्या आधारसं| ज्ञायाः श्राविकाया द्रव्यसाहाय्येनाग्रिमस्तम्नपङ्कमुत्रापणाय प्रेसकापी कार्य संसठा स्त्रिणा जेठालाल शर्मणा प्रारम्जितवन्तः, तदनन्तरं तत्प्रेसकापं । विलोकने कृतदयानां दयासागराणां श्रीमदानन्दसागराह्वानां पंन्या| सपदालङ्कृतानामुपदेशेनाखिसग्रन्थमुषापणे कृतनिश्चया जाताः । अत एव प्रथमजागमुषापणानन्तरमेष For Private & Personal Use Only प्रस्तावना. ॥२॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy