SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ || प्रथमावृतिगत प्रस्तावना || । सम्यग्दृष्टिनिर्मलीकृतस्वान्ताः सजना दत्तदृष्टयो जवन्तु । इह किस जिनागमतत्त्वनिरूपणनिपुणोपदेशिकग्रन्थानां शेखरीजूतोऽयमुपदेशप्रासादनामा ग्रन्थः संवत् १०४३ संवत्सरे श्रीविजयसौजाग्यसूरिशिष्यश्रीविजयलदमीसूरिवरै रचितः। अस्य प्रासादसंज्ञा केन प्रकारेणान्वर्था ? इत्येतत्सविस्तरं ग्रन्थकर्तृजिरेव चरमस्तम्नप्रान्ते श्रीसिघाचलस्थादिनाथप्रासादवर्णनपूर्वकं प्रकाशितमिति तद्न्यप्रदर्शनपूर्वकं 37 सर्व प्रथम विनागप्रस्तावनायां लिखितमस्मानिरिति न जूयः प्रदर्यते इति तत एवावधार्य जिज्ञासुनिः। | पूज्यपादा इमे ग्रन्थकर्तारः काँस्कान ग्रन्थानन्यान् प्रश्रितवन्तः ? जन्मना का जूमि को पितरौ के च वंशं पावितवन्तः ? कति वर्षाणि च दीक्षापर्यायं पालयित्वा के के देशसङ्गादिक पादरजोवचनामृतस्तर्पितवन्तः ? इत्याद्येतच्चरितजिज्ञासवोऽपि वयमतृप्ता एवाद्यापि । जव्यजीवपरमोपकारिणामेषां गुणकीतनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्योपदेशश्रवणमननादिना फलेग्रहिणो जवेम चेदेतावतैवात्मानमनृणं मन्येमहि । पूज्यानामेषां सिधान्तविषये कोहरानमद्भुतमनूदिति तत्कृतिमवलोक्य विचिन्तयन्तो वयं न पारयामः पारं प्राप्तुं, यतः सर्व श्रोपदेशिकविषयाः सुत्रानुसारत एव विविधसूत्रसाक्षिपूर्वकं संदृब्धा विलोक्यन्ते । रसालङ्कारवर्णनादेरजूमेरप्यस्याः कृतेर्वाचने उत्तरोत्तरमधिकाधिक श्रानन्दोऽनुजूयत एव वाचकवर्गधर्मरसिकैरिति सुस्पष्टं प्रतिजाति, यतः प्रत्युपदेशविषयमागमोक्तकथानकेन संक्षिप्तेन सुघटितेन दृढीकरणाय काचिदचिन्त्यशक्तिनियोजिता ग्रन्थनियोक्तृभिः । SAGAR Jain Education International 201006 For Prve & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy