________________
जातियो विजागोऽपि मुघापितः, अनेनैव क्रमेण समग्रोऽपि ग्रन्थो मुशाप्यत एवाधुनाऽपि । श्रयं च पिती-
यो विनागो रन्धनपुर निवासिश्रेष्ठिश्रीत्रकोरदासात्मजयोहीरालाल-मणियालयोऽव्यसाहाय्येन प्रकटितः। PI संस्कृतजाषादोषबाहुट्येऽस्मिन् ग्रन्थे सन्धिविजक्त्यादिदूषणानि निःशङ्कितं शोधितानि गद्यात्मके
लेखे । दोषग्रस्ते पद्यात्मके च उन्दोऽनुवृत्त्या क्वचिदस्पदोषा एव शोधिताः, क्वचिवर्णन्यूनाधिक्यं कृतं, क्वचिसोकोक्तलावार्थानुसारेण पादोऽपि परावर्तितः, क्वचिन्मूसकारपागे दोषयुक्त एव लिखित्वाऽन्यो है निर्दोषः पाठः पागन्तररूपेणैव जिन्नो लिखितः, क्वचिच्च दोषासक्तोऽपि यथातथमेव लिखितो न काचिदपि शुझिर्विहिता, किंबहुना ? सर्वथा कर्तुः प्रयासगौरवं गीर्वाणलाषाज्ञपाठकवृन्दस्य ग्रन्थलापनानुकूट्यं च मनसि निधाय समपक्षपातया बुद्ध्या यथाश्योपशमं शुधिविषये प्रयासः कृतः।
अस्मिन् ग्रन्थे मुख्यास्त्रयः खएमाः सन्ति-सम्यक्त्वखएको देशविरतिखएमः सर्वविरतिखएमश्चेति । तत्र प्रथमखएमः प्रथमस्तम्नचतुष्टयरूपो दितीयश्चतुर्दशस्तम्लपर्यन्तश्चतुर्विंशतितमस्तम्जपर्यन्तश्च तृ
तीयः । त्रयोऽपि खएमाः सविस्तरतराः । तत्र प्रथमखएक आद्यविजागे एव गतः। वितीयखएमोऽनेन माहितीयेन विनागेन प्रथमोत्तरयोश्च विजागयोरन्तिमादिमनिधिस्तम्लान्यां पूर्तिमगमत् । ततोऽवशिष्टेन तृतीयखएमः ।
हितीयेऽस्मिन् विनागेऽपि वितीयं स्तम्लषट्कमेव सङ्ग्रहीतम् । अत्रापि प्रश्रमविनाग इव नवतिळ-* ख्यानानि एकनवतितमादारज्याशीत्युत्तरशततमपर्यन्तानि सन्ति । तत्र तावत्प्रथमे विजागे षष्ठे स्तम्ने.
____Jain Education international 2010_I
I
For Private & Personal use only
www.jainelibrary.org