________________
प्रस्तावना.
उपदेशमाऽन्त्यानि षड् व्याख्यानानि चतुर्थाणुव्रतसंबन्धीनि गतानि, ततः पूर्वं पञ्चमस्तम्नादारन्याद्याणुव्रतत्रय
मपि संपूर्ण गतम् । अत्र सप्तमे स्तम्ले एकनवतितमात्पश्चोत्तरशततमव्याख्यानपर्यन्तं चतुर्थमेव व्रतं व्याख्यातम् । अत्र सप्तमः स्तंनः समाप्ति मियति, नवरं चतुरुत्तरशततमं ( १०४) व्याख्यानं चातुर्मा-| |सिककृत्यविषयं, ग्रन्थस्यास्य चैत्रशुक्लप्रतिपदि प्रारिप्सिततया आषाढशुक्लचतुर्दश्यामेतश्याख्यानाव
सरत्वात् इत्याकूतं ग्रन्थकर्तृणां सुगुप्तमपि पर्युषणादिसर्वपर्वदिनव्याख्यानसंदर्जेण स्फुटमेव निश्चीयते, इति सर्वत्र ज्ञेयम् । अष्टमे स्तम्ने पञ्चदशव्याख्यानात्मके पमुत्तरशततमादारज्य विंशत्युत्तरशततमव्याख्यानं यावत् पञ्चमं षष्ठं चाणुव्रतं संपूर्ण, सप्तमं चापूर्णमेव प्ररूपितम् । नवमे स्तम्ने एकविंशत्यधिकशततमादारन्य पञ्चत्रिंशदधिकशततमव्याख्यानं यावत्पञ्चदशव्याख्यानात्मके सप्तममणुव्रतं संपूर्णमष्टमं च संपूर्णप्रायं प्रकटितम् । दशमे स्तम्ने पत्रिंशदधिकशततमादारज्य पञ्चाशदधिकशततमव्याख्यानं यावत्पञ्चदशव्याख्यानात्मके प्रथमं व्याख्यानध्यं (१३६-१३७) अष्टमाणुव्रतविषयं, तदनु नवमाणुव्रतसंबन्धि व्याख्यानसप्तकम् (१३७-१४४), ततो व्याख्यानपञ्चकं ( १४५-१४ए) दशमाणुव्रतसत्कं, तन्मध्ये सप्तचत्वारिंशदधिकशततमे (१४७) व्याख्यानेऽष्टाहिकपर्वषद्रं पर्युषणापर्व च सन्नेदं | सदृष्टान्तं च विस्तृतं, पूर्वोक्तयुक्त्या एतत्संख्याकदिने पर्युषणाप्रारम्नत्वात् । अष्टचत्वारिंशत्तरशततमे (१४७ ) च व्याख्याने वार्षिककृत्यान्येकादश वर्णितानि, उपान्त्ये (१४ए) व्याख्याने पौषधस्यावश्यकता प्रदर्शिता, चरमं ( १५०) च व्याख्यानमेकादशाणुव्रतारम्नकमारब्धम् । एकादशे स्तम्ने
Jain Education International 2013
For Private & Personal Use Only
www.jainelibrary.org