________________
Jain Education International 2010
| पञ्चदशव्याख्यानात्मके एकपञ्चाशदधिकशततमादारत्र्य पञ्चषष्ट्यधिकशततमव्याख्यानपर्यन्तं एकादशा४ णुव्रतं संपूर्ण घादशस्य च चत्वारि व्याख्यानानि । द्वादशे स्तम्ने षट्षष्ट्यधिकशततमादारच्याशी त्यु|त्तरशततमव्याख्यानं यावत्पञ्चदशव्याख्यानात्मके आद्यानि दश व्याख्यानानि द्वादशाणुव्रतसत्कानि, तेषु च दानविषयः सुष्ठु प्रपञ्चितः, तत्रापि गृहिणां जोजन विधिनामकमादिमं व्याख्यानमवश्यं ज्ञेय - | मादरणीयं च श्रायैः । तदनन्तरव्याख्याने व्रतधादशकं निश्चयव्यवहारनयाच्यां विवेचितं, तत्र निश्चयनयो दुर्ज्ञेयः । तदनन्तरव्याख्याने बलादपि व्रतदानविधिः प्रोक्तः । श्रन्त्यव्याख्यानत्रये च महापु |रुषचरितानि चर्चितानि इति । किं बहुना ? अस्य विभागस्य विषयानुक्रम एव हृदय सौहित्यकरः किमुत ग्रन्थपरिशीलना ? । श्रत एव सरलनापान्वितोऽयं ग्रन्थः साद्यन्तो वाच्यो धर्मतत्त्वाभिलाषुकैरिति प्रार्थना संसदधिकारिणाम् ।
ये कृतेऽपि यले स्याच्चेत्स्खलनं मतिमान्द्याद्दृष्टिदोषाघा तत्काम्यन्तु सहृदयास्तत्त्वपयोग्राहिणो विधप्राजराज हंसाः, बोधयन्तु चास्मान् प्रमादस्थानानि कृपया, येन नूयस्तत्सावधाना जवाम इति प्रार्थ्यते ॥
संवत् १९७५ फागुन शुदि १
}
श्री जैनधर्मप्रसारकसमा.
भावनगर.
For Private & Personal Use Only
www.jainelibrary.org