SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 | पञ्चदशव्याख्यानात्मके एकपञ्चाशदधिकशततमादारत्र्य पञ्चषष्ट्यधिकशततमव्याख्यानपर्यन्तं एकादशा४ णुव्रतं संपूर्ण घादशस्य च चत्वारि व्याख्यानानि । द्वादशे स्तम्ने षट्षष्ट्यधिकशततमादारच्याशी त्यु|त्तरशततमव्याख्यानं यावत्पञ्चदशव्याख्यानात्मके आद्यानि दश व्याख्यानानि द्वादशाणुव्रतसत्कानि, तेषु च दानविषयः सुष्ठु प्रपञ्चितः, तत्रापि गृहिणां जोजन विधिनामकमादिमं व्याख्यानमवश्यं ज्ञेय - | मादरणीयं च श्रायैः । तदनन्तरव्याख्याने व्रतधादशकं निश्चयव्यवहारनयाच्यां विवेचितं, तत्र निश्चयनयो दुर्ज्ञेयः । तदनन्तरव्याख्याने बलादपि व्रतदानविधिः प्रोक्तः । श्रन्त्यव्याख्यानत्रये च महापु |रुषचरितानि चर्चितानि इति । किं बहुना ? अस्य विभागस्य विषयानुक्रम एव हृदय सौहित्यकरः किमुत ग्रन्थपरिशीलना ? । श्रत एव सरलनापान्वितोऽयं ग्रन्थः साद्यन्तो वाच्यो धर्मतत्त्वाभिलाषुकैरिति प्रार्थना संसदधिकारिणाम् । ये कृतेऽपि यले स्याच्चेत्स्खलनं मतिमान्द्याद्दृष्टिदोषाघा तत्काम्यन्तु सहृदयास्तत्त्वपयोग्राहिणो विधप्राजराज हंसाः, बोधयन्तु चास्मान् प्रमादस्थानानि कृपया, येन नूयस्तत्सावधाना जवाम इति प्रार्थ्यते ॥ संवत् १९७५ फागुन शुदि १ } श्री जैनधर्मप्रसारकसमा. भावनगर. For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy