SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उपदेशमा. श्री उपदेशप्रासादद्वितीयविनागस्य विषयानुक्रमः। अनुक्रमएका. ॥४॥ SAMACHAR सप्तमः स्तम्मः॥७॥ व्याख्यानं विषयः कथानकं अतृप्तकामाया वामायास्त्यागे श्रेष्ठत्वम् किरातः काश्चित्स्वीकृतं व्रतमापद्यपि न मुञ्चन्ति अञ्जनासुन्दरी स्त्रीणामङ्गविलोकने मोहो न कार्यः सुकुमालिका स्त्री अनेकजनानां गुणहानिकरी वस्कखचीरी एए विषयी नरोऽकार्य कुर्वन्न बिजेति श्रष्टादशनात्रककण ए६ विषये सुखस्वस्पताऽपायबहुसता च मधुबिन्कुकथा ए महासतीत्वलक्षणम् शीखवती शीलप्रजावात् उिन्नावयवानां पुनर्जवनम् कलावती तत्त्वज्ञौ दम्पती संकटेऽपि व्रतं नामुश्चताम् चन्दनमलयागरी | बहुजनप्रार्थनीयाया स्त्रियास्त्याग एवोचितः इसापुत्रः | जिनेन्रैरपि शीखव्रतमङ्गीकृतम् श्रीमशिनाथः १०५ मैथुनसेवया बहुगुणहानिः सत्यकिः ॥४॥ __JainEducation International 2010P For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy