________________
उपदेशमा.
श्री उपदेशप्रासादद्वितीयविनागस्य विषयानुक्रमः।
अनुक्रमएका.
॥४॥
SAMACHAR
सप्तमः स्तम्मः॥७॥ व्याख्यानं विषयः
कथानकं अतृप्तकामाया वामायास्त्यागे श्रेष्ठत्वम्
किरातः काश्चित्स्वीकृतं व्रतमापद्यपि न मुञ्चन्ति
अञ्जनासुन्दरी स्त्रीणामङ्गविलोकने मोहो न कार्यः
सुकुमालिका स्त्री अनेकजनानां गुणहानिकरी
वस्कखचीरी एए विषयी नरोऽकार्य कुर्वन्न बिजेति
श्रष्टादशनात्रककण ए६ विषये सुखस्वस्पताऽपायबहुसता च
मधुबिन्कुकथा ए महासतीत्वलक्षणम्
शीखवती शीलप्रजावात् उिन्नावयवानां पुनर्जवनम्
कलावती तत्त्वज्ञौ दम्पती संकटेऽपि व्रतं नामुश्चताम् चन्दनमलयागरी | बहुजनप्रार्थनीयाया स्त्रियास्त्याग एवोचितः इसापुत्रः | जिनेन्रैरपि शीखव्रतमङ्गीकृतम्
श्रीमशिनाथः १०५ मैथुनसेवया बहुगुणहानिः
सत्यकिः
॥४॥
__JainEducation International 2010P
For Private & Personal Use Only
www.jainelibrary.org