Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
|| प्रथमावृतिगत प्रस्तावना || । सम्यग्दृष्टिनिर्मलीकृतस्वान्ताः सजना दत्तदृष्टयो जवन्तु । इह किस जिनागमतत्त्वनिरूपणनिपुणोपदेशिकग्रन्थानां शेखरीजूतोऽयमुपदेशप्रासादनामा ग्रन्थः संवत् १०४३ संवत्सरे श्रीविजयसौजाग्यसूरिशिष्यश्रीविजयलदमीसूरिवरै रचितः। अस्य प्रासादसंज्ञा केन प्रकारेणान्वर्था ? इत्येतत्सविस्तरं ग्रन्थकर्तृजिरेव चरमस्तम्नप्रान्ते श्रीसिघाचलस्थादिनाथप्रासादवर्णनपूर्वकं प्रकाशितमिति तद्न्यप्रदर्शनपूर्वकं 37 सर्व प्रथम विनागप्रस्तावनायां लिखितमस्मानिरिति न जूयः प्रदर्यते इति तत एवावधार्य जिज्ञासुनिः। | पूज्यपादा इमे ग्रन्थकर्तारः काँस्कान ग्रन्थानन्यान् प्रश्रितवन्तः ? जन्मना का जूमि को पितरौ के च वंशं पावितवन्तः ? कति वर्षाणि च दीक्षापर्यायं पालयित्वा के के देशसङ्गादिक पादरजोवचनामृतस्तर्पितवन्तः ? इत्याद्येतच्चरितजिज्ञासवोऽपि वयमतृप्ता एवाद्यापि । जव्यजीवपरमोपकारिणामेषां गुणकीतनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्योपदेशश्रवणमननादिना फलेग्रहिणो जवेम चेदेतावतैवात्मानमनृणं मन्येमहि । पूज्यानामेषां सिधान्तविषये कोहरानमद्भुतमनूदिति तत्कृतिमवलोक्य विचिन्तयन्तो वयं न पारयामः पारं प्राप्तुं, यतः सर्व श्रोपदेशिकविषयाः सुत्रानुसारत एव विविधसूत्रसाक्षिपूर्वकं संदृब्धा विलोक्यन्ते । रसालङ्कारवर्णनादेरजूमेरप्यस्याः कृतेर्वाचने उत्तरोत्तरमधिकाधिक श्रानन्दोऽनुजूयत एव वाचकवर्गधर्मरसिकैरिति सुस्पष्टं प्रतिजाति, यतः प्रत्युपदेशविषयमागमोक्तकथानकेन संक्षिप्तेन सुघटितेन दृढीकरणाय काचिदचिन्त्यशक्तिनियोजिता ग्रन्थनियोक्तृभिः ।
SAGAR
Jain Education International 201006
For Prve & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 354