Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 16
________________ प्रस्तावना. उपदेशमाऽन्त्यानि षड् व्याख्यानानि चतुर्थाणुव्रतसंबन्धीनि गतानि, ततः पूर्वं पञ्चमस्तम्नादारन्याद्याणुव्रतत्रय मपि संपूर्ण गतम् । अत्र सप्तमे स्तम्ले एकनवतितमात्पश्चोत्तरशततमव्याख्यानपर्यन्तं चतुर्थमेव व्रतं व्याख्यातम् । अत्र सप्तमः स्तंनः समाप्ति मियति, नवरं चतुरुत्तरशततमं ( १०४) व्याख्यानं चातुर्मा-| |सिककृत्यविषयं, ग्रन्थस्यास्य चैत्रशुक्लप्रतिपदि प्रारिप्सिततया आषाढशुक्लचतुर्दश्यामेतश्याख्यानाव सरत्वात् इत्याकूतं ग्रन्थकर्तृणां सुगुप्तमपि पर्युषणादिसर्वपर्वदिनव्याख्यानसंदर्जेण स्फुटमेव निश्चीयते, इति सर्वत्र ज्ञेयम् । अष्टमे स्तम्ने पञ्चदशव्याख्यानात्मके पमुत्तरशततमादारज्य विंशत्युत्तरशततमव्याख्यानं यावत् पञ्चमं षष्ठं चाणुव्रतं संपूर्ण, सप्तमं चापूर्णमेव प्ररूपितम् । नवमे स्तम्ने एकविंशत्यधिकशततमादारन्य पञ्चत्रिंशदधिकशततमव्याख्यानं यावत्पञ्चदशव्याख्यानात्मके सप्तममणुव्रतं संपूर्णमष्टमं च संपूर्णप्रायं प्रकटितम् । दशमे स्तम्ने पत्रिंशदधिकशततमादारज्य पञ्चाशदधिकशततमव्याख्यानं यावत्पञ्चदशव्याख्यानात्मके प्रथमं व्याख्यानध्यं (१३६-१३७) अष्टमाणुव्रतविषयं, तदनु नवमाणुव्रतसंबन्धि व्याख्यानसप्तकम् (१३७-१४४), ततो व्याख्यानपञ्चकं ( १४५-१४ए) दशमाणुव्रतसत्कं, तन्मध्ये सप्तचत्वारिंशदधिकशततमे (१४७) व्याख्यानेऽष्टाहिकपर्वषद्रं पर्युषणापर्व च सन्नेदं | सदृष्टान्तं च विस्तृतं, पूर्वोक्तयुक्त्या एतत्संख्याकदिने पर्युषणाप्रारम्नत्वात् । अष्टचत्वारिंशत्तरशततमे (१४७ ) च व्याख्याने वार्षिककृत्यान्येकादश वर्णितानि, उपान्त्ये (१४ए) व्याख्याने पौषधस्यावश्यकता प्रदर्शिता, चरमं ( १५०) च व्याख्यानमेकादशाणुव्रतारम्नकमारब्धम् । एकादशे स्तम्ने Jain Education International 2013 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 354