Book Title: Updesh Chintamani Satik Part 04 Author(s): Jayshekharsuri Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| षयानुपजुंजानस्य कथं तत्संनव इत्यादता भा.४ ॥मूलम् ॥ जे जे नावा संसार-कारणं हुँति रागवंताणं ॥ ते चेव विरत्ताणं । निव्वुइ४.|| पहसाहगा नणिया ॥ ५॥ व्याख्या-ते ये जावा स्वजनांगधनादयः सरागया बुध्या विचा र्यमाणा रागवतां संसारकारणं नवति त एव तावंतो नावा वैराग्यबुध्या विचार्यमाणा विरक्तानां निवृत्तिपथस्य सम्यग्ज्ञानक्रियात्मकस्य साधका जणिता उक्ताः परमर्षिनिः, तथा चागमः-जे जत्तिया य नावा । जबस्स ते चेव तत्तिया मुरके ॥ गणणाइया पुणा । पुलवि लोगा नवे तुला ॥१॥ सोऽयं नावः-इह न किमपि वस्तुतः संसारस्य मोक्षस्य च हे. तुमालंवते, राग वैराग्ययोरेव तत्कारणत्वात्, ततस्तस्मिन्नेव वस्तुनि यो ममत्वकारणं रागा. ध्यवसायः स संसारहेतुकः, यश्च मुमुक्षात्मको वैराग्याध्यवसायः स मोदहेतुकः. अथैकस्यैव वस्तुनः संसारमोदहेतुतां दृष्टांतपूर्वमाह. ॥ मूलम् ॥ जं जत्तं पाणं वा । सरसं आसाइजण नवे ॥ तं मलमुत्तनिमिनं-ति कस्स न जणेश वेरग्गं ॥ ६॥ व्याख्या-यन्नक्तं शास्यादि, पानकं वा सरसमास्वाद्य सयः || For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 230