Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं- || देवेयोऽयुत्कृष्टं चिंतादिरहितत्वात् दुःखं तु यत्किमपि दृश्यते परिषहादिकं तदपि सुखकातामा. ४ रणत्वादुपचारेण सुखमेव जवति, चकारेण कार्यव्यपदेशः, यथा तंकुलान् वर्षति पर्जन्य इति किंच
८६४
॥ मूलम् ॥ - कम्म गिरिगरिम असणी । जवरोगाणोसदिवं निम्मदणी ॥ सिवनयरगमविजा । एस चिय होइ पत्रका ॥ १४ ॥ व्याख्या - कर्माण्येव दृढत्वानिरयस्तेषां गरिम्णः - प्रौढताया उच्छेदनेऽशनिर्वज्रं विशुद्धा, जवा नरनारकाद्यवतारास्त एव दुःख करत्वाद्रोगास्ते. wintषधी निर्मथनीकरणेन; शेषं स्पष्टं. अथास्य चारित्रस्य व्यक्तस्य फलं पुरो वक्ष्यते, अव्यक्तस्य त्वत्राह
॥ मूलम् ॥ - करवत्तदारणाइ - दारुणदुकं सहंति जस्स कए ॥ श्रवतंपि चरितं । जं रज देश जीवाणं ॥ १५ ॥ व्याख्या - करपत्रदारणमा दिर्यस्य नृगुपाताग्निप्रवेशादेस्तत्करपत्रदारपादिकं दारुणमपि दुःखं सहते मिथ्यादृश इति गम्यते, अव्यक्तं तथाविधबोधरहितमपि चारित्रं कर्तु तद्राज्यं कर्मतापन्नं जीवेच्यो ददाति तथा च श्रूयते-पुरा प्रसृते पुर्जिकपूरे
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 230