Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| मित्रादिवियोगदुःख वर्धते निःप्रतिबंधत्वात्. यमुक्त-नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वा | ताभा.४ मिदुर्वाक्यदुःखं । राजादौ न प्रणामोऽशनवसनधनस्थानचिंता न चैव ॥ ज्ञानातिलोंकपूजा प्रशमसुखरसः प्रेत्य मोवाद्यवाप्तिः । श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः किं न यत्न कुरुध्वं ॥१॥ ततः किमित्याह ॥मूलम् ॥-जश् चिंते सुहं ता । देवाणहियं दुहं तु जं किंपि ॥ तंपि सुहकारणं ता। उवयारेणं सुई चेव ॥ १३ ।। अतः कारणायदि जीवः सहोधिसुधाधोतं विवेकलोचनमुद्घा. व्य बाह्ये लोचने कणं निमीत्य चिंतयति तदा चारित्रे प्राप्ते सुख देवेन्योऽधिकं वर्तते, अ. यं नावः-इह नारकाणां तिरश्वां च का चर्या फुःखमयत्वात्. मनुष्याणां पुनः-न श्रीमें विपला वधन चमता जाताथवा सनवो। जाता वान गुणास्पदं न च मदं दत्ते कटंबं मम रिष्टो नूमिपतिः खलाश्च कुदृशो देहं रुगात सुतो-छाचं नूरिझणं तृणंति गृहिणां चेतांसि चिंता इमाः ॥१॥ ततस्तेऽपि नात्र ग्राह्याः, देवाः पुनर्यद्यपि मुक्तरोगा श्वावधि प्राप्तस. ममनोगास्तथापि चिंतार्तिवियोगवत्वान्न वस्तुतस्तेऽपि सुखं बनते. अतश्चारित्रिणां सुखं || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 230