Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| सर्वविरतास्तन्नावेऽपि मोक्षं व्रजति, न तथा देशविरतास्तेषां नवांतरेणैव मोदानिधानादि. ताभा.४ त्यनेन संबंधेनायमधिकारः प्रस्तूयते; अथ सर्व विरतिप्रतिपादिकां छारगाथामाह ॥ मूलम् ॥ वेरग्गं चारित्ते । पमिवत्तिनाणविणय किरिया ॥ संयमन्नेया मुणगुण-दिणकिच्चफलाइंश्ह वुच्छं ॥॥ व्याख्या-न हि वैराग्यं विना सर्वविरतिरुपतिष्टते, इति प्र. थमं वैराग्यं, वैराग्ये सत्यपि कोऽपि परीषहादिनीरुतया दीक्षां न प्रपद्यते, ततश्चारित्रे चारित्रविषये प्रतिपत्तिमंगीकारं, ततो यथोत्तरं प्राधान्येन ज्ञानविनय क्रियास्ततः संयमनेदान् सप्तदश, ततो मुनिनां गुणान्, ततः साधोर्दिनकृत्यं, दिन जणनामानिरपि ग्राह्या. ततः सु. पालितायाः सर्वविरतेः फल मिह चतुर्थाधिकारे वक्ष्ये इति सर्वत्र योज्यं. तत्र पूर्वं वैराग्य स्वरूपमाह ॥ मूलम् ॥ रोगेण व सोगेण व । दुखण व जं जमाण उस ॥ मग्गंति न वेरग्गं। तं विबुधा अप्पकालंति ॥ ३ ॥ व्याख्या-रोगेण वा काप्सश्वासादिना, शोकेन वा पुत्रवियो. गजन्मना, पुःखेन वा वधबंधादिकेन हेतुना जमानां निर्विवेकानां यद्वैराग्यं, धिगमु रोग- || For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 230