Book Title: Udayswamitvam
Author(s): Gunratnasuri, Rashmiratnasuri
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 10
________________ न किश्चिद् वक्तव्यम् RANA अद्य मे सुखानुभूतिरस्ति । परमगुरुसिद्धान्तमहोदधि-आचार्यदेवश्रीप्रेमसूरीश्वराणामन्तिके संयमग्रहणानन्तरमवसम् । चतुर्दशवर्षाणि यावत् तेषां निश्रा सुलब्धा, तदा गुर्वादेशेन कानिचिद् ग्रन्थानि सर्जनविषयीभूतानि । तेषां मध्ये सटीकक्षपकश्रेणि-मूलप्रकृतिबन्धटीके च परमगुरुश्रीप्रेमसूरीश्वराणां शुभनिश्रायामेव प्रकाशिते प्रकटिते च । उपशमनाकरणस्य प्रकाशनं पञ्चदशवर्षपूर्वं सञ्जातम्, देशोपशमनाकरणस्य प्रकाशनं गतवर्षे २०६८-मध्येऽभूत् । उदयस्वामित्वस्य षट्सप्ततिगाथाः पूर्वे मया विरचिताः, संशोधिताश्च मच्छिष्येण विदुषा स्वर्गस्थमुनिराजश्री मोक्षरत्नविजयेण । तासाञ्च अनुवादादिकार्य मच्छिष्य-मुनिरश्मिरत्नविजयेनोत्पाटितम्, ब्यावरचातुर्मासावसरे प्रारब्धं तत्कार्यमनेकपाठ-पाठान्तरैः संशोधितम्, चर्चास्थानानि च चर्चितानि । मत्प्रशिष्यमुनियशरत्नविजयेन च मुनिश्रीसौम्याङ्गरत्नविजयसाहाय्येन अनेकशास्त्रपाठानि संकलय्य गुर्जरविवेचनं पदार्थनिरूपणञ्च समीचीनं कृतम्, अधुना चास्य प्रकाशनस्याऽवसरः, आशीर्वादो मे सर्वेषाम् । सर्वेऽपि कर्मक्षयं कृत्वा सिद्धिवध्वोः पतित्वमाप्नुयुरिति अभिलषेऽहम् । लि. आचार्यविजयगुणरत्नसूरिः वरमाणतीर्थम् ज्येष्ठकृष्णा षष्ठी दि. ३०-०५-२०१३, प्रतिष्ठादिन Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 184