Book Title: Tulsi Prajna 1993 02
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati
View full book text
________________
(a) Outlines of a Philosphy of Religion, Chapter I ९. (क) न्यायकुसुमाञ्जलि-५।१, गीता-१८।६१, वैशेषिक सूत्र-१।११३
(ख) A History of Indion Philosophy, Vot, I, 326 १०. पुरुषो यं समीहमनो नावश्यं समीहाफलं प्राप्नोति तेनानुमीयते पराधीनं पुरुषस्य __कर्मफलाराधनामिति, यदधीनं स ईश्वरः । न्यायसूत्र-४।१।१९ पर भाष्य । ११. A History of Indian Philosohy, Dasgupta Vol, Ia P, 326 १२. नूतनजलधररुचये गोपवधूटीदुकूल चौराय ।
तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजाय ॥ न्यायकारिकावली, १,प्रत्यक्ष खण्ड १३. ओं नमः सर्वभूतानि विष्टभ्य परितिष्ठते ।
अखण्डानन्दबोधाय पूर्णाय परमात्मने । अनुमान खण्ड-नागेश की तत्त्व चिन्तामणि
पर "दीधिति'' नामक व्याध्या। १४. (क) ज्ञानसुखेच्छा प्रयत्नादीनां ईश्वरगुणानां च नित्यत्वमंगीकृतं नैयायिकैः
--न्यायमञ्जरी, पृ० सं० १८४-१ (ख) नित्यं ज्ञानाधिकरणत्वं नित्यप्रयत्नाधिकरणत्वं च ईश्वरत्वमिति ।-तर्कदीपिका,
पृ० १८९ १५. वेदस्य पुरुषकर्ता न हि यादृशतादृशः किन्तु त्रैलोक्यनिर्माणनिपुणः परमेश्वरः स
देवः परमोशाता नित्यानन्दः कृपान्वितः क्लेशकर्म विपाकादिपरामर्शविवर्जितः ।
-न्यायमञ्जरी, पृ० १७५ १६. स्वरशरीर प्रेरणसामर्थ्य · दृश्यते तथा ईश्वरस्यापि इच्छामात्रेण जगत्कर्तृत्वा
दिसम्भवात् । -न्यायमञ्जरी, पृ० १८५ १७. स्वर्गापर्वगयोर्मार्गमामनन्ति मनीषिणः ।
यदुपास्तिमसावत्र परमात्मा निरुप्यते ॥ ---न्यायकुसुमाङजलि ११२ १८. (क) आत्मसमवायादम्त्मगुणेषु । -- वैशेषिक सूत्र ९।१।१५ (ख) तदेव क्षीणदोषाणां ध्यानावहितचेतसाम् ।
निर्मलं सर्वविषयं ज्ञानं भवति योगिनाम् ।। --न्यायमञ्जरी ९८ १९. यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नवमीश्वरस्य, यथा वा प्रकृति लीनस्य
उत्तरा बन्धकोटि: सम्भाव्यते नैवमीश्वरस्य, स तु सदैव ईश्वर: ।----योगभाष्य, १।२४ २०, योगसूत्र ११२४, २५, व्यास भाष्य यो० स० १२५ पर २१. पूर्वेषामपि गुरुः कालेनानवच्छेदात् । योगसूत्र १।२६ २२. (क) तस्य वाचकः प्रवणः । योगसूत्र ११२७
(ख) तज्जपस्तदर्थभावनम् । वही ११२८
(ग) प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । व्यास भाष्य, पृ० ८४ २३. (क) ईश्वरप्राणिधानाद्वा । योगसूत्र ११२३
(ख) ततः प्रत्यक्चेतनाधिगमोऽप्यन्तराभावश्च । वही, १।२९ (ग) ईश्वरप्राणिधानं, सर्वक्रियाणां परमगुरावर्पणं तत्फलसन्यासो वा ।- व्यासभाष्य,
पृ० १३६ ।
३२८
तुलसी प्रज्ञा

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166