Book Title: Tulsi Prajna 1993 02
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 122
________________ 14 ततो बंड्बरस्ततो भून्नन्दनस्ततस्सुनन्दी तद्द्भ्रातानन्दियशाशुक्रः प्रवीर एते. वर्षशतं षड्वर्षाणि भूपतयो भविष्यति ।। ५६ ।। - वायुपुराण (अध्याय ९९), मत्स्यपुराण ( अध्याय २७२ ) और विष्णुपुराण (४.२४ ) ३१. बाणाब्धिगुण दस्रोना २३४५ शूद्रकाब्दा गतेगलिः । गुणाब्धि व्योमरामोना ३०४३ विक्रमाब्दाः कलेर्गताः ॥ - कंचु यल्लार्य ( ज्योतिष दर्पण ) ३२. एवं वस्स सहस्रे पुह पुह कक्की हवेई एक्केको । -तिलोय पण्णत्ती, गाथा – १०९८ 33. Description of Kalki is available in Jain Harivansh (60.490-92). Tiloyapannatti (97-99) and Trilokasāra, Uttarapurāna etc. रासभराजानां नरवाहनस्यततः । (i) शतं चत्वारिंशत्ततो द्वाभ्यां चत्वारिंशच्छतद्वयम् ||४९० ।। भद्रवाणस्य तद्राज्यं गुप्तानां च शतद्वयम् । एक विशश्च वर्षाणि कालविद्भिरुदाहृतम् ॥४९१ ।। द्विचत्वारिंशदेवातः कल्किराजस्य राजता ॥ (ii) नरवाहनो च चालं ततो भत्थट्टणा जादा ॥ ९७ ॥ भट्टणाणो कालो दोण्णि समाई हवंति बादाला । Mahavira Era ततो गुप्ता ताणं रज्जो क्षण्ण सयाणि एगितीसा ॥ ९८ ॥ ततो कक्की जादो इदसुदो तस्स चडमुखोणामो । सत्तरवरसा आउं विगुणिय इगवीस रज्जतो ॥९९॥ (iii) पण छस्सयवस्सं पणमास जुदं गमियवीर णिव्वुइदो । सगराजो ततो कक्की चदुणवतिवमहिय सगमार्स ॥ ८५० ॥ X X सो उम्मग्गाहिमुह उवम्मुहो सदरिवास परमाऊ । चालीस रज्जओ जिदभूमी पुच्छइ समंतिगणं ॥ अम्हाणं के अवसा णिग्गंथा अत्थि केरि सायारा । द्विणवत्था भिक्खाभोजी जहसत्थमि दिवयणे ॥ तप्पाणिउडे विडिद पढमं पिंडंतु सुक्कामिदिगेज्भं । इदि पियमे सचिवकदे चत्ताहारा गया मुणिणो ॥ 34. Ancient India as described by Herodotus and others' — by Mac Crindle, 1901, p. 45 (quoted by D.R. Mankad, Pauranic Chronology, 1951). 35. Muni Kalyān Vijaya has noted (in his Jain Kālagananā) that in a Ms-Duhshimagandikā, in his possession the following is given : " दधिवाहन ( नरवाहन ? ) राज्य ४० तदा ४१६ तदाच देवपतने चंद्र प्रभजिन भुवनं भविष्यति । अथ गद्दभिल्ल राज्यं ४४ तदनुवर्ष ५० शकवंशाः राजानो जीवदयारता जिनभक्ताश्च भविष्यन्ति ।" — पृ० ४७७, जैन कालगणना ( मुनि कल्याण विजय ) ।

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166