Book Title: Tulsi Prajna 1993 02
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 121
________________ Mahavira Era 13 यदाब्दानां कलेग्मु सप्तत्रिशंच्छतानि वै चत्वारिंशत्समा श्चान्यास्तदा भाष्यमिदं कृतम् ॥ -हरिस्वामी कृत शतपथभाष्य (एम० एस०) वि० सं० ६९६ (b) त्रिंशत्सु त्रिसहस्रेषु भारतादाहवादितः । सप्ताब्दशतयुक्तेषु गतेष्वब्देषु पंचषु ।। पंचाशत्सु कलौकाले षटसु पंचशतासुच । समासु समतीतासु शकानामपि भूभुजाम ॥ ___-ऐहोले-प्रशस्ति (रविकीर्ति) वि० सं० ६९१ २९. तस्माददृष्ट नरकान्नरकादजनिष्ट नृपतिरिन्द्रसखः । भागदत्तः ख्यात जयविजययुधियः समाह वयत ॥५॥ तस्यात्मजः क्षतोर्वज्रदत्त नामाभूत् शतमखम् । खण्ड लवत्मतिरतोपवद् यः सदा संख्ये ॥६॥ वंश्येषु तस्य नृपतिषु सहस्रत्रयं पदमवाप्य । यातेषु देवभूपं क्षितीवरः पुण्यवर्माऽभूत् ॥७॥ __-ई० आई० २९.१३-१४ ३०. यावत्परिक्षितो जन्म यावन्नंदाभिषेचनम् । एवं वर्ष सहस्रंतु ज्ञेयं पंचशतोत्तरम् ।। महापद्माभिषेकात्तु यावज्जन्म परिक्षितः । एवं वर्ष सहस्रन्तु ज्ञेयं पंच शतोत्तरम् ॥ पौलोमास्तु तथान्ध्रास्तु महापद्मान्तरे पुनः । अन्तरं शतान्याष्टौ षड्विंशन्तु समास्तथा । तावत्कालांतरं भाव्यमान्ध्रान्तादापरिक्षितः। भविष्ये ते प्रसंख्याताः पुराणज्ञैः श्रुतर्षिभिः ।। एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके । क्षीणे कलियुगे तस्मिन्दिव्ये वर्ष सहस्रके ।। निश्शेषास्तु भविष्यन्ति साधू कलियुगेन तु। स संध्यांशेतु निःशेषे कृतं वै प्रतिपत्स्यते ॥ तच्छिन्नेन तु कालेन ततः कोलिकिलानृपाः ।। ततः कोलिकिलेभ्यश्च विंध्यशक्तिर्भविष्यति ।। समाः षण्णवति ज्ञात्वा पृथिवींच समेष्यति ।। "तेषूत्पन्नेषु कैङ्किला यवना भूपतयो भविष्यन्त्यमूर्द्धाभिषिक्ताः ॥५०॥ तेषामपत्यं विध्यशक्तिस्ततः पुरंजयस्तस्माद्रामचंद्रस्तस्माद्धर्मवर्मा

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166