________________
Mahavira Era
13
यदाब्दानां कलेग्मु सप्तत्रिशंच्छतानि वै चत्वारिंशत्समा श्चान्यास्तदा भाष्यमिदं कृतम् ॥
-हरिस्वामी कृत शतपथभाष्य (एम० एस०) वि० सं० ६९६ (b) त्रिंशत्सु त्रिसहस्रेषु भारतादाहवादितः ।
सप्ताब्दशतयुक्तेषु गतेष्वब्देषु पंचषु ।। पंचाशत्सु कलौकाले षटसु पंचशतासुच । समासु समतीतासु शकानामपि भूभुजाम ॥
___-ऐहोले-प्रशस्ति (रविकीर्ति) वि० सं० ६९१ २९. तस्माददृष्ट नरकान्नरकादजनिष्ट नृपतिरिन्द्रसखः ।
भागदत्तः ख्यात जयविजययुधियः समाह वयत ॥५॥ तस्यात्मजः क्षतोर्वज्रदत्त नामाभूत् शतमखम् । खण्ड लवत्मतिरतोपवद् यः सदा संख्ये ॥६॥ वंश्येषु तस्य नृपतिषु सहस्रत्रयं पदमवाप्य । यातेषु देवभूपं क्षितीवरः पुण्यवर्माऽभूत् ॥७॥
__-ई० आई० २९.१३-१४ ३०. यावत्परिक्षितो जन्म यावन्नंदाभिषेचनम् ।
एवं वर्ष सहस्रंतु ज्ञेयं पंचशतोत्तरम् ।।
महापद्माभिषेकात्तु यावज्जन्म परिक्षितः । एवं वर्ष सहस्रन्तु ज्ञेयं पंच शतोत्तरम् ॥ पौलोमास्तु तथान्ध्रास्तु महापद्मान्तरे पुनः । अन्तरं शतान्याष्टौ षड्विंशन्तु समास्तथा । तावत्कालांतरं भाव्यमान्ध्रान्तादापरिक्षितः। भविष्ये ते प्रसंख्याताः पुराणज्ञैः श्रुतर्षिभिः ।।
एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके । क्षीणे कलियुगे तस्मिन्दिव्ये वर्ष सहस्रके ।। निश्शेषास्तु भविष्यन्ति साधू कलियुगेन तु। स संध्यांशेतु निःशेषे कृतं वै प्रतिपत्स्यते ॥ तच्छिन्नेन तु कालेन ततः कोलिकिलानृपाः ।। ततः कोलिकिलेभ्यश्च विंध्यशक्तिर्भविष्यति ।। समाः षण्णवति ज्ञात्वा पृथिवींच समेष्यति ।।
"तेषूत्पन्नेषु कैङ्किला यवना भूपतयो भविष्यन्त्यमूर्द्धाभिषिक्ताः ॥५०॥ तेषामपत्यं विध्यशक्तिस्ततः पुरंजयस्तस्माद्रामचंद्रस्तस्माद्धर्मवर्मा