________________
Mahāvira Era (ii) निव्वाणे वीर जिणे, छव्वाससरेसु पंचवरिसेसं । पणमासेसु गदेसुं संजादो सगणिओ अहवा ।।
-तिलोयपण्णत्ती, गाथा १४९९ (iii) पंचयमासा पंचयवासा छच्चेव होंति वाससया। सग कालेण य सहियाथाने पव्वो तदो रासी ।।
-धवलाटीका २२-२३. (i) कल्यब्दारूपरहिता पाण्डवाब्दाः प्रकीर्तिताः ।।
बाणाब्धिगुणदस्रोना २३४५ शूद्रकाब्दा कलेर्गताः॥१॥ गुणाब्धिव्योम रामोना ३०४३ विक्रमाब्दा कलेर्गताः ।। -कंचुयल्लार्य भट्ट विरचित "ज्योतिषदर्पण,” पत्रक
२२ (अनूप संस्कृत लाइब्रेरी, बीकानेर, एम.एस.
नं० ४६७७)। (i) तिलोयपण्णत्ती, गाथा १५१० (शोलापुर संस्करण) 24. (i) Maru Bhārati-Research Journal, Pilani, Vol. 36, No. 4,
"Rājasthān Pradesh kā pratham Gan-pramukh-Sohatra Sogi
Soma"-Lekh (E.I.27/4 no. 43) (ii) Trilokasāra, gs. 845, 851-856. 25. The Mahābhārata Era or the Pāņdavābda or the Kali Age Era
started in 3101 B.C. This is calculated by Aryabhatta (Dashagitikā, 3 and Kalakriyā, 10), Vriddha Garga (quoted by Varahamihira in Brhat Samhita (13.3), Kanchuyallarya Bhatta (Jyotish Darpaņa, P. 16), Varāhamihira (Pancha Siddhānttikā), Bbāshkarāchārya (Siddhant Shiromaņi) and European Astrologer
Beilly (quoted in Aciatic Researches No. 7 & 9) २६. श्रावणस्य च कृष्णस्य सावार्थ दशमी पुनः ।
रोहिणी सहिते सोमे स्याद् दक्षिणायनम् ।। यदा माघस्य शुक्लस्य प्रतिप्रद्युन्तरायनम् । सहोदयं प्रविष्टाभिः सोमार्को प्रतिपद्यतः ॥
___-महाभारत, अनुशासनपर्व, भध्याय-६३ २७. (i) सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतं शतम् ।
सप्तर्षीणां युगं ह येतद् दिव्यया संख्यया स्मृतम् ॥ (ii) यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥ मासन्मघासु मुनयः शासति पृथ्वी युधिष्ठिर नृपती॥
-बृहत्संहिता, २३.२-३ २८. (a) श्रीमतोऽवन्तिनाथस्य विक्रमस्य क्षितीशितुः ।
धर्माध्यक्षो हरि स्वामी व्याख्यां कुर्वे यथामति ।