Book Title: Tiloypannatti Part 3
Author(s): Vrushabhacharya, Chetanprakash Patni
Publisher: Bharat Varshiya Digambar Jain Mahasabha
View full book text ________________
प्रशस्तिः [ हिन्दी टोकाकी पू० प्रायिका विशुद्धमतीजी रचित ]
* उपेन्द्रवजा * अगाधसंसार महार्णवं यस्तपस्तरण्या सुतरां ततार । स पाश्र्धनाथः प्रणतः सुरौनिपातु मां मोह महाधिगं दाक् ॥१॥
* उपजाति: * श्री मूलसंघे जगतोप्रसिद्ध स नन्दिसंघोऽअनि जनमान्यः । यस्मिन् बलात्कारगणश्च जातो गच्छश्च सारस्वत संज्ञितोऽभूत् ॥२॥ बभूव तस्मिन् सितकोतिराशिविभासिताशेष दिगन्तरालः । श्री कुन्दकुन्यो यतिवृन्दवन्धो दिगम्बरः सरिवरो वरीयान् ।।३।। तत्रैव जाता यतयो महान्तः समन्तभद्रादिशुभाहमास्ते । भुतायो यै मथितः सुबुद्धघा सुमेणा मोषसुधा च लम्बा ॥४॥ तत्रैव वंशे गगनोपमाने सूर्याभसूरिः स बभूव भू यः । 'श्रीशान्सिसिन्धर्गरिमाभि युक्तः प्रचारितो येन शिवस्य पन्थाः ॥५॥ तस्याथ पट्टमुनि वीरसिन्धुः प्रगल्भबुद्धिः समयाप सूरिः । यस्यानुकम्पामृतपानतृप्ता बभूवुराखिल साधुसनः ॥६॥ तस्यापि शिष्यः शिवसागरोऽभूत कृशोऽपि कायाकृशः सबुद्धया । शिष्या यदीयाः प्रथिताः पृथिव्या यदीय कीति वितता प्रचाः ॥७॥ तबीय पादाग्जरजा प्रसादाद भवाद् विरक्ता मतिरत्र मंऽभूत् । प्रदाय दीक्षां भुवि पालिसाहं पत्रीव येनातिकृपा विधाय ॥ अस्यवसङ्घ श्रुतसागराख्यो मुनीश्वरो मां कृपया समीक्ष्य । कृत प्रवेश करणानुयोगे चकार, चारित्रविभूषितात्मा ॥६॥ प्रय सङ्घऽजितसागराख्यो गोर्वाणवाणी निपुणां विधाय । स्वाध्याययोग्यां श्रुतसन्ततीनां व्यधा वयाप्रेरितमानसो माम् ॥१०॥
----
-
-
-
१. श्री शान्तिसागरः। २. बोरसागरः ।
Loading... Page Navigation 1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736