________________
प्रशस्तिः [ हिन्दी टोकाकी पू० प्रायिका विशुद्धमतीजी रचित ]
* उपेन्द्रवजा * अगाधसंसार महार्णवं यस्तपस्तरण्या सुतरां ततार । स पाश्र्धनाथः प्रणतः सुरौनिपातु मां मोह महाधिगं दाक् ॥१॥
* उपजाति: * श्री मूलसंघे जगतोप्रसिद्ध स नन्दिसंघोऽअनि जनमान्यः । यस्मिन् बलात्कारगणश्च जातो गच्छश्च सारस्वत संज्ञितोऽभूत् ॥२॥ बभूव तस्मिन् सितकोतिराशिविभासिताशेष दिगन्तरालः । श्री कुन्दकुन्यो यतिवृन्दवन्धो दिगम्बरः सरिवरो वरीयान् ।।३।। तत्रैव जाता यतयो महान्तः समन्तभद्रादिशुभाहमास्ते । भुतायो यै मथितः सुबुद्धघा सुमेणा मोषसुधा च लम्बा ॥४॥ तत्रैव वंशे गगनोपमाने सूर्याभसूरिः स बभूव भू यः । 'श्रीशान्सिसिन्धर्गरिमाभि युक्तः प्रचारितो येन शिवस्य पन्थाः ॥५॥ तस्याथ पट्टमुनि वीरसिन्धुः प्रगल्भबुद्धिः समयाप सूरिः । यस्यानुकम्पामृतपानतृप्ता बभूवुराखिल साधुसनः ॥६॥ तस्यापि शिष्यः शिवसागरोऽभूत कृशोऽपि कायाकृशः सबुद्धया । शिष्या यदीयाः प्रथिताः पृथिव्या यदीय कीति वितता प्रचाः ॥७॥ तबीय पादाग्जरजा प्रसादाद भवाद् विरक्ता मतिरत्र मंऽभूत् । प्रदाय दीक्षां भुवि पालिसाहं पत्रीव येनातिकृपा विधाय ॥ अस्यवसङ्घ श्रुतसागराख्यो मुनीश्वरो मां कृपया समीक्ष्य । कृत प्रवेश करणानुयोगे चकार, चारित्रविभूषितात्मा ॥६॥ प्रय सङ्घऽजितसागराख्यो गोर्वाणवाणी निपुणां विधाय । स्वाध्याययोग्यां श्रुतसन्ततीनां व्यधा वयाप्रेरितमानसो माम् ॥१०॥
----
-
-
-
१. श्री शान्तिसागरः। २. बोरसागरः ।