Book Title: Tiloypannatti Part 3
Author(s): Vrushabhacharya, Chetanprakash Patni
Publisher: Bharat Varshiya Digambar Jain Mahasabha

View full book text
Previous | Next

Page 708
________________ ६४० । निलोयाण्णती माघ मासस्य शुक्लायां पञ्चम्यां गुरु वासरे । नेत्राधिगगनचन्नप्रमिते विक्रमाब्दके' ॥३॥ पूतिरस्याः समापन्ना टोकाया विदुषां मदे । संषा टीका चिरंजोयामोहध्वान्त विनाशिनी ॥३६॥ * आर्या * यतिवृषभाचार्यकृतस्तिलोयपण्णत्तिसंज्ञितो ग्रन्यः । अति गूढ़ गणितयुक्तरित्रलोक संवर्णनो ह्यस्ति ।।४।। एतस्य वर्णने यास्टयो जाता मदीय संमोहात् । क्षन्तच्यास्ता विबुधरागमसरिवीशपारमै नियतम् ॥४१॥ * उपजातिः * असौ प्रयासो मम तुच्छ बुद्ध हास्यास्पदं स्यान्नियतं बुधानाम् । सथापि तावत्तनुबुद्धिभाजां कृते प्रयासः सफलो मम स्यात् ॥४२॥ ___ * पुष्पिताया * यतिवृषभमुनीन्द्र निमितेयं कृतिरिह भव्यमनः प्रभोदभ: । रविशशि युगलं विभाति यावद् विलसतु तावविह मिती समन्तात् ॥४४॥ * उपजातिः * धनोति शास्त्रं तिमिरं जनानां मनोगतं सूर्यशतैरभेद्यम् । संरक्षणीयं विबुधस्तदेतन् न्यासीकृतं पूर्वजनेश्च हस्ते ॥४५॥ तनोति बोधं विधनोति मोहं पिनोति चेतः सुधियां सुशास्त्रम् । पीयूषतुल्यं जिनभाषितं तत् सदेव यानात्परिरक्षणीयम् ॥४६॥ ___* अनुष्टुप् * पस्या शिषा समारषा टीकेयं प्रतिमागता । स्वर्गस्थं सन्मदिव्य मात्मानं तं नमाम्यहम् ॥४७।। - ---- १.२०४२।

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736