________________
६४० ।
निलोयाण्णती
माघ मासस्य शुक्लायां पञ्चम्यां गुरु वासरे । नेत्राधिगगनचन्नप्रमिते विक्रमाब्दके' ॥३॥ पूतिरस्याः समापन्ना टोकाया विदुषां मदे । संषा टीका चिरंजोयामोहध्वान्त विनाशिनी ॥३६॥
* आर्या * यतिवृषभाचार्यकृतस्तिलोयपण्णत्तिसंज्ञितो ग्रन्यः । अति गूढ़ गणितयुक्तरित्रलोक संवर्णनो ह्यस्ति ।।४।। एतस्य वर्णने यास्टयो जाता मदीय संमोहात् । क्षन्तच्यास्ता विबुधरागमसरिवीशपारमै नियतम् ॥४१॥
* उपजातिः * असौ प्रयासो मम तुच्छ बुद्ध हास्यास्पदं स्यान्नियतं बुधानाम् । सथापि तावत्तनुबुद्धिभाजां कृते प्रयासः सफलो मम स्यात् ॥४२॥
___ * पुष्पिताया * यतिवृषभमुनीन्द्र निमितेयं कृतिरिह भव्यमनः प्रभोदभ: । रविशशि युगलं विभाति यावद् विलसतु तावविह मिती समन्तात् ॥४४॥
* उपजातिः * धनोति शास्त्रं तिमिरं जनानां मनोगतं सूर्यशतैरभेद्यम् । संरक्षणीयं विबुधस्तदेतन् न्यासीकृतं पूर्वजनेश्च हस्ते ॥४५॥ तनोति बोधं विधनोति मोहं पिनोति चेतः सुधियां सुशास्त्रम् । पीयूषतुल्यं जिनभाषितं तत् सदेव यानात्परिरक्षणीयम् ॥४६॥
___* अनुष्टुप् * पस्या शिषा समारषा टीकेयं प्रतिमागता । स्वर्गस्थं सन्मदिव्य मात्मानं तं नमाम्यहम् ॥४७।।
-
----
१.२०४२।