________________
प्रशस्तिः
[ ६३६
अष्टत्रिशरियुक्त सहस्त्रद्वयसंमिते' । अब्दे विक्रमराज्यस्य वर्षायोग स्थितो मुनिः ॥२४॥ सन्मतिसागराभिख्यः समाधि शिश्रिये मुदा । दर्शनार्थ गतां मां स ते स्नेह पुरस्सरम् ॥२५॥ वत्से ! त्रिलोकसारस्ये टोका दृष्टा त्वया कृता । तथा सिद्धान्त सारस्य टीकापि पठिता मया ॥२६॥ अथ तिलोयपण्णतेरपि टीका करोत्वरम् । गणितग्रन्थि संदर्भ • मोचने कुशलास्ति ते ॥२७॥ प्रज्ञा परीक्षितं त्वेतत्प्राजप्राग्रहरे रपि । पाशीर्मे विद्यते तुभ्यं वीर्घायुस्त्वंभवेरिह ॥२८॥ अन्तिमा वर्तते वेला मबीयस्यायुषस्ततः । टीका युऽमत्कृतां नाहं दृष्टु शक्ष्यामि जीवने ॥२६॥
आशिषा कार्यसाफल्यं कामये तय साम्प्रतम् । सम्बलं भवदाशीमें भवताद् बलवायकम् ॥३०॥ इत्युक्त्वा हि तदादेशः शिरसा स्वीकृतो मया । वत्त्वा शिषं शुभां मह्य करुणापूर्णमानसः ॥३१॥ आरुरोह दिवं सोऽयं सन्मतिसागरो गुरुः । इष्ट वियोग संजात - शोके मे प्रशमं गते ॥३३।। टीका तिलोयपण्यस्याः प्रारब्धा शुभवासरे । प्राग्रहायणमासस्य बहुलेकादशी तिथी ॥३४॥ उदिते हस्तनक्षत्रे दिवसे रवि संजिते । कर्मानलनभोनेत्र मिते विक्रमवत्सरे ॥३५॥ नत्वा पार्वजिनं मुर्ना ध्यायं ध्यायं च सन्मतिम् । टोकां तिलोयपण्णते निर्मातु तत्परा भवम् ॥३६।। टोकायाः प्रचुरो भागो लिखितोह्य दये परे । रम्ये सलुम्बरे जाता शोभिते जिन मन्दिरः ॥३७॥
१ २०३८१
२. २०३८ ।