Book Title: Tattvarthadhigam Sutram
Author(s): Umaswati, Umaswami, Ramvijay, Chimanlal Dalsukhbhai Gandhi, Kundakundsuri
Publisher: Dhurandharsuri Samadhi Mandir

View full book text
Previous | Next

Page 312
________________ ૨૦૦ 12 ઉપસંહાર યાને ચરમોપદેશકારિકા તત્વાર્થાધિગમસત્ર द्विरक्तस्यात्मनो भृशम्; તત્ત્વજ્ઞાન અને તત્ત્વાચરણથી કર્મનાશ एवं तत्त्वपरिज्ञाना निरास्त्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः; संसारबीजं कार्त्स्न्येन, मोहनीयं प्रहीयते ततोऽन्तरायज्ञानघ्न- दर्शनघ्नान्यनन्तरम्; प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥३॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति; ? तथा कर्म क्षयं याति मोहनीये क्षयं गते 11811 ततः क्षीणचतुष्कर्मा, प्राप्तोऽथाख्यातसंयमम्; बीजबन्धननिर्मुक्तः स्नातकः परमेश्वरः शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः; सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥६॥ कृत्स्नकर्मक्षयादूर्ध्व, निर्वाणमधिगच्छति; यथादग्धेन्धनो वह्नि निस्पादानसन्ततिः दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः; कर्मबीजे तथा दग्धे, नारोहति भवाङ्करः આ સૂત્ર તત્ત્વાર્થાધિગમથી તત્ત્વભાવો જાણીને, ॥८ ॥ ॥१॥ ॥२॥ ॥५॥ ॥७॥

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330