________________
૨૦૦
12
ઉપસંહાર
યાને
ચરમોપદેશકારિકા
તત્વાર્થાધિગમસત્ર
द्विरक्तस्यात्मनो भृशम्;
તત્ત્વજ્ઞાન અને તત્ત્વાચરણથી કર્મનાશ एवं तत्त्वपरिज्ञाना निरास्त्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः; संसारबीजं कार्त्स्न्येन, मोहनीयं प्रहीयते ततोऽन्तरायज्ञानघ्न- दर्शनघ्नान्यनन्तरम्; प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥३॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति;
?
तथा कर्म क्षयं याति मोहनीये क्षयं गते 11811 ततः क्षीणचतुष्कर्मा, प्राप्तोऽथाख्यातसंयमम्; बीजबन्धननिर्मुक्तः स्नातकः परमेश्वरः शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः; सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥६॥ कृत्स्नकर्मक्षयादूर्ध्व, निर्वाणमधिगच्छति; यथादग्धेन्धनो वह्नि निस्पादानसन्ततिः दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः; कर्मबीजे तथा दग्धे, नारोहति भवाङ्करः આ સૂત્ર તત્ત્વાર્થાધિગમથી તત્ત્વભાવો જાણીને,
॥८ ॥
॥१॥
॥२॥
॥५॥
॥७॥