Book Title: Tapa Sadhna aur Aaj ki Jivanta Samasyao ke Samadhan
Author(s): Rajiv Prachandiya
Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf

View full book text
Previous | Next

Page 12
________________ साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ ११/ ६. सामवेदपूर्वाचिक, १/११/१० (ख) संयममारांहतेण तवो आराहिओहवेणियमा । १०. मुण्डक उपनिषद्, १/१/८ -भगवती आराधना, मूल, ६/३२ ११. देवाद्विज-गुरुप्राज्ञ"..."तपोमानसमुच्यते । (ग) संजमहीणो य तवो जइवरइ णि रत्थयं सव्वं । --श्रीमद्भगवद् गीता, अध्याय १७ -शीलपाहुड, मूलगाथा ५ १२. (क) जैनधर्म में तप : स्वरूप और विश्लेषण . (घ) सम्मदिट्ठिस्सवि अविरदस्स ण तवो महागुणो -लेखक-मुनिश्री मिश्रीमल जी महाराज, पृ० १४५. होदि। -मूलाचार, गाथा ६४० (ख) जैन आचार : सिद्धान्त और स्वरूप । (क) बारस-विहेण तवसा णियाण-रहियस्स णिज्जरा-देवेन्द्र मुनि शास्त्री होदि...." -कार्तिकेयानुप्रेक्षा, १०२ (ग) धर्म दर्शम : मनन और मूल्यांकन (ख) तपसा निर्जराश्च । -तत्वार्थ सूत्र, ६/३ -देवेन्द्र मुनि शास्त्री (ग) कायमणोधचिगुत्तो जो तवसा चेट्ठदे अर्णयविह .(क) आचारांग सूत्र, १/४/३ सो कम्मणिज्जराए विपुलाए बट्टदे मणस्सोत्ति (ख) उत्तराध्ययन सूत्र, ३८/३५ -राजवार्तिक, ८/२३/७/५८४ (ग) उत्तराध्ययन सूत्र, २०/६ (घ) तपसश्च प्रभावेण निर्जीणं कर्म जायते । (घ) दशर्वकालिकसूत्र, १०/७ -न्यायविनिश्चय, मूल, ३/५४/३३७ (ङ) सोहओ तवो। -आवश्यक नियुक्ति, १०३ (च) विसयकसाय विणिग्गह भावं काउण झाणसिज्झीए (ङ) जेणहवे संवरणं तेण दुणिज्जरणमिदि जाणे । -वारस अणुवेक्खा, गाथा संख्या ७७, -बारस अणुवेक्खा, ६६ (च) तवसा चेव ण मोक्खो संवरहीणस्स होइ १४ (क) सर्वार्थसिद्धि, ६/६/४१२/११, जिणवयणे......" (ख) कर्मदहनात्तपः। राजवार्तिक, ९/१६/१८/६१९/३१ -भगवती आराधना, मूल १८५४/१६६४ (ग) तत्त्वसार, ६/१८/३४४ (छ) जो संवरेण जुत्तो अप्पटपसाधगोहि अप्पाणं"। (घ) कर्ममलविलयहेतोर्बोधदृशा तप्यते तपः प्रोक्तम् । -पंचास्तिकाय, मूल, १४५ -पद्मनन्दिपंचविंशतिका, अधिकार संख्या १, (ज) दशवकालिक, ६३ श्लोक संख्या ६८, १७. (क) इह-पर लोय-सुहाणं णिरवेक्खो जो करेदि (3) जम्हा निकाइयाणवि कम्माण तवेण होइ समभावो। विवहंकायकिलेसं तवधम्मो णिम्मलो निज्जरणं । तस्स । -नव तत्त्वप्रकरण, ११, भाष्य ९०, देवगुप्तिसूरि -कार्तिकेयानुप्रेक्षा, मूलगाथा, ४०० प्रणीत। (ख) राजवातिक, ६/१६/१६/६१६/२४ (च) तापयति अष्ट प्रकारं कर्म इति तपः। (ग) णो पूयणं तवसा आवहेज्जा। तेसि पि न तवो -आवश्यक मलयगिरि, खण्ड २, अध्याय १ सुद्धो। -सूत्रकृताङ्ग ७-८/२७-२४ (छ) तवोणाम तावयति अट्ठविहं कम्मगंठि नासेतित्ति बुत्तं भवइ। १८. तपोमनोऽक्षकायाणांतपनात संनिरोधनात् । निरुच्यते -दशवकालिक, जिनदासचुणि, पृष्ठ १५ दृगाद्याविर्भावायेच्छा निरोधनम् । १५. (क) रइएसु ओरालिय सरीरस्स उदयाभावादो -अनगार धर्मामृत, ७/२/६५६ पंचमहव्वयाभावादो। १६. जैनधर्म में तप : स्वरूप और विश्लेषण -धवला, १३/५,४,३१/११/५ -मुनिश्री मिश्रीमल जी महाराज, पृष्ठ १३६-४० तपःसाधना और आज की जीवन्त समस्याओं के समाधान : राजीव प्रचंडिया | १०१ AMANAS

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20