________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
११/
६. सामवेदपूर्वाचिक, १/११/१०
(ख) संयममारांहतेण तवो आराहिओहवेणियमा । १०. मुण्डक उपनिषद्, १/१/८
-भगवती आराधना, मूल, ६/३२ ११. देवाद्विज-गुरुप्राज्ञ"..."तपोमानसमुच्यते ।
(ग) संजमहीणो य तवो जइवरइ णि रत्थयं सव्वं । --श्रीमद्भगवद् गीता, अध्याय १७
-शीलपाहुड, मूलगाथा ५ १२. (क) जैनधर्म में तप : स्वरूप और विश्लेषण . (घ) सम्मदिट्ठिस्सवि अविरदस्स ण तवो महागुणो -लेखक-मुनिश्री मिश्रीमल जी महाराज, पृ० १४५.
होदि।
-मूलाचार, गाथा ६४० (ख) जैन आचार : सिद्धान्त और स्वरूप ।
(क) बारस-विहेण तवसा णियाण-रहियस्स णिज्जरा-देवेन्द्र मुनि शास्त्री
होदि...." -कार्तिकेयानुप्रेक्षा, १०२ (ग) धर्म दर्शम : मनन और मूल्यांकन
(ख) तपसा निर्जराश्च । -तत्वार्थ सूत्र, ६/३ -देवेन्द्र मुनि शास्त्री
(ग) कायमणोधचिगुत्तो जो तवसा चेट्ठदे अर्णयविह .(क) आचारांग सूत्र, १/४/३
सो कम्मणिज्जराए विपुलाए बट्टदे मणस्सोत्ति (ख) उत्तराध्ययन सूत्र, ३८/३५
-राजवार्तिक, ८/२३/७/५८४ (ग) उत्तराध्ययन सूत्र, २०/६
(घ) तपसश्च प्रभावेण निर्जीणं कर्म जायते । (घ) दशर्वकालिकसूत्र, १०/७
-न्यायविनिश्चय, मूल, ३/५४/३३७ (ङ) सोहओ तवो। -आवश्यक नियुक्ति, १०३ (च) विसयकसाय विणिग्गह भावं काउण झाणसिज्झीए
(ङ) जेणहवे संवरणं तेण दुणिज्जरणमिदि जाणे । -वारस अणुवेक्खा, गाथा संख्या ७७,
-बारस अणुवेक्खा, ६६
(च) तवसा चेव ण मोक्खो संवरहीणस्स होइ १४ (क) सर्वार्थसिद्धि, ६/६/४१२/११,
जिणवयणे......" (ख) कर्मदहनात्तपः। राजवार्तिक, ९/१६/१८/६१९/३१
-भगवती आराधना, मूल १८५४/१६६४ (ग) तत्त्वसार, ६/१८/३४४
(छ) जो संवरेण जुत्तो अप्पटपसाधगोहि अप्पाणं"। (घ) कर्ममलविलयहेतोर्बोधदृशा तप्यते तपः प्रोक्तम् ।
-पंचास्तिकाय, मूल, १४५ -पद्मनन्दिपंचविंशतिका, अधिकार संख्या १, (ज) दशवकालिक, ६३
श्लोक संख्या ६८,
१७. (क) इह-पर लोय-सुहाणं णिरवेक्खो जो करेदि (3) जम्हा निकाइयाणवि कम्माण तवेण होइ
समभावो। विवहंकायकिलेसं तवधम्मो णिम्मलो निज्जरणं ।
तस्स । -नव तत्त्वप्रकरण, ११, भाष्य ९०, देवगुप्तिसूरि
-कार्तिकेयानुप्रेक्षा, मूलगाथा, ४०० प्रणीत।
(ख) राजवातिक, ६/१६/१६/६१६/२४ (च) तापयति अष्ट प्रकारं कर्म इति तपः।
(ग) णो पूयणं तवसा आवहेज्जा। तेसि पि न तवो -आवश्यक मलयगिरि, खण्ड २, अध्याय १
सुद्धो। -सूत्रकृताङ्ग ७-८/२७-२४ (छ) तवोणाम तावयति अट्ठविहं कम्मगंठि नासेतित्ति बुत्तं भवइ।
१८. तपोमनोऽक्षकायाणांतपनात संनिरोधनात् । निरुच्यते -दशवकालिक, जिनदासचुणि, पृष्ठ १५
दृगाद्याविर्भावायेच्छा निरोधनम् । १५. (क) रइएसु ओरालिय सरीरस्स उदयाभावादो
-अनगार धर्मामृत, ७/२/६५६ पंचमहव्वयाभावादो।
१६. जैनधर्म में तप : स्वरूप और विश्लेषण -धवला, १३/५,४,३१/११/५
-मुनिश्री मिश्रीमल जी महाराज, पृष्ठ १३६-४० तपःसाधना और आज की जीवन्त समस्याओं के समाधान : राजीव प्रचंडिया | १०१
AMANAS