Book Title: Tapa Sadhna aur Aaj ki Jivanta Samasyao ke Samadhan
Author(s): Rajiv Prachandiya
Publisher: Z_Sadhviratna_Pushpvati_Abhinandan_Granth_012024.pdf
View full book text ________________
साध्वी रत्न पुष्पवती अभिनन्दन ग्रन्थ
(घ) राजवार्तिक, ६ / १९/१३/६१६/१५ (ङ) ठाणस्सणाराणेहि य विविहहिं पग्गयेहि बहुगेहि । अणुविचि परिताओ कायकिलेसो हवदि एसो ॥ - मूलाचार, मूलगाथा, ३५६ (च) सतविधे कायकिलेसे पण्णत्ते, तं जहा- ठाणातिए, उक्कुडयासणिए, पडिमठाई, वीरासणिए, सज्जिए, दण्डायतिए, लगडसाई । - स्थानाङ्ग सूत्र, ७/४६ (छ) ठाणावीरासणाइया जीवस्स उ सुहावहा । उग्गा जहा धरिज्जन्ति कायकिलेसं तमाहिया || - उत्तराध्ययन सूत्र, ३० / २७
(ज) औपपातिक सूत्र, ३६
(झ) मूलाराधना, ३ / २२२
५६. उत्तराध्ययन सूत्र, ३०/८ ५७. (क) तत्त्वार्थ सूत्र, ६ / १६
(ख) मूलाराधना, ३/२२८, २६, ३२ ५८. भगवती सूत्र, २५७
५६. आचारांग नियुक्ति, १८६
६०. (क) जो रागदोस हेदूआसणसिज्जादियं परिच्चयइ । ......एदं तवं होदि ॥
— कार्तिकेयानुप्रेक्षा, ४४७-४४६ (ख) शून्यागारादिषु विविक्तेषु जन्तु पीडाविरहितेषु संयतस्य शय्यानमबाधात्यय ब्रह्मचर्यं स्वाध्याय ध्यानादि प्रसिद्ध यथं कर्त्तव्यमिति पञ्चमंतपः । - सर्वार्थसिद्धि, ९/१६
पंच
(ग) कलहो बोलो झंझावामोहोममति च समिदो तिगुत्तो आदट्ठ परायणोहोदि । -भगवती आराधना, २३२-२३३ (घ) गिरिकंदरं मसाणं सुण्णागारं च रुक्खमूलं वा । ठाणं विराग -- बहुल धीरो भिक्खूणि सेवेऊ ॥ -मुलाचार, ६५० (ङ) कृतिमाश्च शून्यागारादियो मुक्त मोचितावासा । अनात्मोद्दश्यनिर्विर्तिता निरारम्भाः सेव्याः || - राजवार्तिक, ६/६/१६ (च) गंद्य व्वणट्ट जट्ठस्सचक्क जंतरिंग कम्म फरसे य । ........ समाधीए बाधादो ।
(त) तत्त्वार्थसूत्र - श्रुतसागरीय वृत्ति, ६ / १६ (थ) भगवती सूत्र - २५/७/११७
५३. (क) जैनधर्म में तप : स्वरूप और विश्लेषण
- लेखक, मुनिश्री मिश्रीमल जी महाराज, पृष्ठ २८३-२८५ (ख) परीषहस्यास्य च को विशेषः ? यदृच्छोपनिपतितः परीषहः स्वयंकृतः कायक्लेशः । - सर्वार्थसिद्धि, ६/१६/४३९/१ (ग) यहच्छाया समागतः परीषहः स्वमेवकृतः कायक्लेश:, इति परीषह कायक्लेशयोविशेषः । -तत्त्वार्थ सूत्र, श्रुतसागरीय वृत्ति, ६ / १६ ५४. (क) किमट्ठमेसो करिदे ? सीद वादादवेहि बहुदोवासे हि तिसा छुहादि-वाहाहिं विसंकुलास
- भगवती आराधना, ६३३, ६३४ ६१. (क) प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम् । - धर्मसंग्रह, अधिकार ३ (ख) अपराधो वा प्रायः चित्तं शुद्धिः । प्राय सचित्तं प्रायश्चित्तं अपराधविशुद्धिः ।
हि य ज्झाण परिचयट्ठे ओत्थअस्सझणाणुक्तदो । - धवला, १३/५,४,२६ (ख) चारित्रसार, १३६
- राजवार्तिक, ६/२२/१ (ग) श्रावकोवीर चयहिः प्रतिमातापनादिषु । स्यान्ना- (ग) कायवरोहेण मसंवेयणिव्वेएण मगावराहणिराय धिकारी सिद्धान्त - रहस्याध्ययनेऽपि च ।। रहरणट्ठ जमणुट्ठाणं कीरदि तप्पायच्छित्तं - सागार धर्मामृत, ७ / ५० णाम तवोकम्मं । -धवला, १३ ५५. से कि ते पडसंलीणया ? चउव्विहा पण्णत्ता, तं (घ) प्रमाददोष परिहारः प्रायश्चित्तम् । जहा - इंदियपडि संलीणया, कसायपडिसलीणया, जोग - सर्वार्थसिद्धि, ६/२० पडिलीणया विवित्त सयणासण पडिलीणया । (ङ) पावं छिंदई जम्हा पायच्छित्तं त्ति भण्णइ तेण । - औपपातिक सूत्र, १६ - पंचाशक- सटीक, १६/३ तपःसाधना और आज की जीवन्त समस्याओं के समाधान राजीव प्रचंडिया | १०५
www.jair
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20